29. Dvitiyāvaraṇam द्वितियावरणम् – Second āvaraṇa

i. Name of the āvaraṇa: Sarvāśāparipūrakacakram (सर्वाशापरिपूरकचक्रम्)

ii. Bījākṣara-s of dvitiyāvaraṇam:  ऐं क्लीं सौः hrīṁ klīṁ sauḥ

iii. Cakreśvarī: Tripureśī

iv. Siddhi śakti: Laghimā

v. Mudra śakti: Sarvidrāviṇīmudrāśakti

vi. Yoginī: Guptayoginī

vii. Number of śakti-s in the āvaraṇa: Sixteen.

viii. Pūjā procedure:

Second Avarana

 sri chakra Second Avarana

 
 
 
 
Pūjanaṁ and tarpaṇaṁ are to be done anticlockwise in the sixteen petal lotus, where numerals are marked in red. We have to go with the ascending order of the numerals.

4 ऐं क्लीं सौः सर्वाशापरिपूरक चक्राय नमः॥ 4 aiṁ klīṁ sauḥ sarvāśāparipūraka cakrāya namaḥ ||

1.  4 aiṁ klīṁ sauḥ aṁ Kāmākarṣiṇī nityakalādevī spptn || 4 ऐं क्लीं सौः अं कामाकर्षिणी नित्यकलादेवी spptn ||  

2. 4 aiṁ klīṁ sauḥ āṁ Buddhyakarṣiṇī nityakalādevī spptn || 4 ऐं क्लीं सौः आं बुद्ध्यकर्षिणी नित्यकलादेवी spptn ||

3. 4 aiṁ klīṁ sauḥ iṁ Ahaṁkārākarṣiṇī nityakalādevī spptn || 4 ऐं  क्लीं सौः इं अहंकाराकर्षिणी नित्यकलादेवी spptn ||   

4. 4 aiṁ klīṁ sauḥ īṁ Śabdākarṣiṇī nityakalādevī spptn || 4 ऐं क्लीं सौः ईं शब्दाकर्षिणी नित्यकलादेवी spptn ||   

5. 4 aiṁ klīṁ sauḥ uṁ Sparśākarṣiṇī nityakalādevī spptn || 4 ऐं क्लीं सौः उं स्पर्शाकर्षिणी नित्यकलादेवी spptn ||

6. 4 aiṁ klīṁ sauḥ ūṁ Rūpākarṣiṇī nityakalādevī spptn || 4 ऐं क्लीं सौः ऊं रूपाकर्षिणी नित्यकलादेवी spptn ||  

7. 4 hrīṁ klīṁ sauḥ ṛṁ Rasākarṣiṇī nityakalādevī spptn || 4 ऐं क्लीं सौः ऋं रसाकर्षिणी नित्यकलादेवी spptn ||   

8. 4 aiṁ klīṁ sauḥ ṝṁ Gandhākarṣiṇī nityakalādevī spptn || 4 ऐं क्लीं सौः ॠं गन्धाकर्षिणी नित्यकलादेवी spptn ||

9. 4 aiṁ klīṁ sauḥ ḷṁ Cittākarṣiṇī nityakalādevī spptn || 4 ऐं क्लीं सौः ऌं चित्ताकर्षिणी नित्यकलादेवी spptn ||   

10. 4 aiṁ klīṁ sauḥ ḹṁ Dhairyākarṣiṇī nityakalādevī spptn || 4 ऐं क्लीं सौः ॡं धैर्याकर्षिणी नित्यकलादेवी spptn ||  

11. 4 aiṁ klīṁ sauḥ eṁ Smṛtyāākarṣiṇī nityakalādevī spptn || 4 ऐं क्लीं सौः एं स्मृत्याकर्षिणी नित्यकलादेवी spptn ||  

12. 4 aiṁ klīṁ sauḥ aiṁ Nāmākarṣiṇī nityakalādevī spptn || 4 ऐं क्लीं सौः ऐं नामाकर्षिणी नित्यकलादेवी spptn ||  

13. 4 aiṁ klīṁ sauḥ oṁ Bījākarṣiṇī nityakalādevī spptn || 4 ऐं क्लीं सौः ओं बीजाकर्षिणी नित्यकलादेवी spptn ||  

14. 4 aiṁ klīṁ sauḥ auṁ Ātmākarṣiṇī nityakalādevī spptn || 4 ऐं क्लीं सौः औं आत्माकर्षिणी नित्यकलादेवी spptn ||   

15. 4 aiṁ klīṁ sauḥ aṁ Amṛtākarṣiṇī nityakalādevī spptn || 4 ऐं क्लीं सौः अं अमृताकर्षिणी नित्यकलादेवी spptn ||

16. 4 aiṁ klīṁ sauḥ aḥ Śarīrākarṣiṇī nityakalādevī spptn || 4 ऐं क्लीं सौः अः शरीराकर्षिणी नित्यकलादेवी spptn ||  

The following is known as samaṣṭi pūjā. After reciting this mantra, offer flowers on Śri Cakra. There is no tarpaṇaṁ here.

1. 4 एताः गुप्तयोगिन्यः सर्वाशापरिपूरके चक्रे स-मुद्राः स्-सिद्धयः सायुधाः स-शक्तयः स-वाहनाः स-परिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः॥

4 etāḥ guptayoginyaḥ sarvāśāparipūrake cakre sa-mudrāḥ s-siddhayaḥ sāyudhāḥ sa-śaktayaḥ sa-vāhanāḥ sa-parivārāḥ sarvopacāraiḥ saṁpūjitāḥ santarpitāḥ santuṣṭāḥ santu namaḥ ||

For the mantras below, both pūjanaṁ and tarpaṇaṁ should be done. Wherever spptn is mentioned, it means that both pūjanaṁ and tarpaṇaṁ should be done.

2. 4 ऐं क्लीं सौः त्रिपुरेशीचक्रेश्वरी spptn || 4 aiṁ klīṁ sauḥ tripureśīcakreśvarī spptn ||

3. 4 लं लगिमासिद्धि spptn || 4 laṁ lagimāsiddhi spptn ||

4. 4 द्रीं सर्वविद्राविणीमुद्रशक्ति spptn || 4 drīṁ sarvavidrāviṇīmudraśakti spptn ||

Now recite drāṁ and show sarvavidrāviṇī mudra.

5. 4 –मूलं (Pañcadaśī or Ṣoḍaśī) - श्रीललिता महात्रिपुरसुन्दरी पराभट्टारिका spptn ||

    4 - mūlaṁ (Pañcadaśī or Ṣoḍaśī)  Śrīlalitā Mahātripurasundarī Parābhaṭṭārikā spptn ||

(5 above should be done three times)

6. dhūpaṁ, dīpaṁ, naivedya, tāmbūlaṁ and nīrājana to be offered now.

7. 4 आभीष्टसिद्धिं मे देहि शरणागतवत्सले।

         भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम्॥

     4 ābhīṣṭasiddhiṁ me dehi śaraṇāgatavatsale |

         bhaktyā samarpaye tubhyaṁ dvitīyāvaraṇārcanam ||

(Now take a drop of sāmānya arghya in uttaraṇi (it is important that sāmānya arghya should not be moved from its place) and offer to Her left hand)

8.  There is no pūjanaṁ and tarpaṇaṁ here. She is to be worshiped with yoni mudra.

      4 गुप्तयोगिनी मयूखायै द्वित्तियावरण देवतासहितायै श्रीललिता महात्रिपुर्सुन्दरी पराभट्टरिकायै नमः ||

      4  guptayoginī mayūkhāyai dvittiyāvaraṇa devatāsahitāyai śrīlalitā mahātripursundarī parābhaṭṭarikāyai namaḥ ||

(Now we have to worship Her with yoni mudra)

This concludes the worship of the second āvaraṇa.

ADDITIONAL INFORMATIONS:

1. For each āvaraṇa, there is a Carnatic music composition by Muthuswami Dikshitar and these compositions are known as navāvaraṇa kīrtana-s. Whenever time permits, these songs are sung at the end of each āvaraṇa.  A video for the second āvaraṇa is available in the link below.

http://youtu.be/ZKwX5uyznQE

2. Learning mudra-s is available in the following link.

http://youtu.be/1Er86YgP1Po

3. Further reading:

Journey to Śri Cakra – Part 10

30. Tṛtīyāvaraṇam तृतीयावरणम् – Third āvaraṇa

i. Name of the āvaraṇa: Sarvasaṁkṣobhaṇacakram (सर्वसंक्षोभणचक्रम्)

ii. Bījākṣara-s of tṛtīyāvaraṇam:  ह्रीं क्लीं सौः hrīṁ klīṁ sauḥ

iii. Cakreśvarī: Tripurasundarī

iv. Siddhi śakti: Mahimā

v. Mudra śakti: Sarvākarṣiṇī

vi. Yoginī: Guptatarayoginī

vii. Number of śakti-s in the āvaraṇa: Eight.

viii. Pūjā procedure:

Pūjanaṁ and tarpaṇaṁ are to be done in the inner eight petal lotus, where numerals are marked in blue in Śri Cakra. We have to go with the ascending order of the numerals, as explained below.

Third AvaranaThird Avarana
 
1. 4 hrīṁ klīṁ sauḥ kaṁ khaṁ gaṁ ghaṁ ṅaṁ anaṅga kusumā devī spptn ||

4 ह्रीं क्लीं सौः कं खं गं घं ङं अनङ्गकुसुमादेवीspptn ||

2. 4 hrīṁ klīṁ sauḥ caṁ chaṁ jaṁ jhaṁ ñaṁ anaṅga mekhalā devī spptn ||

4 ह्रीं क्लीं सौः चं छं जं झं ञं अनङ्गमेखलादेवी spptn ||       

3. 4 hrīṁ klīṁ sauḥ ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ ṇaṁ anaṅga madanā devī spptn ||

4 ह्रीं क्लीं सौः टं ठं डं ढं णं अनङ्गमदनादेवी spptn ||

4. 4 hrīṁ klīṁ sauḥ taṁ thaṁ daṁ dhaṁ naṁ anaṅga madanāturā devī spptn ||

4 ह्रीं क्लीं सौः तं थं दं धं नं अनङ्गमदनातुरादेवी spptn ||

5. 4 hrīṁ klīṁ sauḥ paṁ phaṁ baṁ bhaṁ maṁ anaṅga rekhā devī spptn ||

4 ह्रीं क्लीं सौः पं फं बं भं मं अनङ्गरेखादेवीspptn ||

6. 4 hrīṁ klīṁ sauḥ yaṁ raṁ laṁ vaṁ anaṅga veginī devī spptn ||

4 ह्रीं क्लीं सौः यं रं लं वं अनङ्गवेगिनीदेवी spptn ||                    

7. 4 hrīṁ klīṁ sauḥ śaṁ ṣaṁ saṁ haṁ anaṅga aṅguśā devī spptn ||

4 ह्रीं क्लीं सौः शं षं सं हं अनङ्गअङ्गुशादेवी spptn ||

8. 4 hrīṁ klīṁ sauḥ ḻaṁ kṣaṁ anaṅga mālinī devī spptn ||

4 ह्रीं क्लीं सौः ळं क्षं अनङ्गमालिनीदेवी spptn ||

The following is known as samaṣṭi pūjā. After reciting this mantra, offer flowers on Śri Cakra. There is no tarpaṇaṁ here.

1. 4 एताः गुप्ततरयोगिन्यः सर्वसंक्षोभणे चक्रे स-मुद्राः स्-सिद्धयः सायुधाः स-शक्तयः स-वाहनाः स-परिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः॥

4 etāḥ guptatarayoginyaḥ sarvasaṁkṣobhaṇe cakre sa-mudrāḥ s-siddhayaḥ sāyudhāḥ sa-śaktayaḥ sa-vāhanāḥ sa-parivārāḥ sarvopacāraiḥ saṁpūjitāḥ santarpitāḥ santuṣṭāḥ santu namaḥ ||

For the mantras below, both pūjanaṁ and tarpaṇaṁ should be done. Wherever spptn is mentioned, it means that both pūjanaṁ and tarpaṇaṁ should be done.

2. 4 ह्रीं क्लीं सौः त्रिपुरसुन्दरीचक्रेश्वरी spptn || 4 4 hrīṁ klīṁ sauḥ tripurasundarīcakreśvarī spptn ||

3. 4 मं महिमासिद्धि spptn || 4 maṁ mahimāsiddhi spptn ||

4. 4 क्लीं सर्वाकर्षिणीमुद्रशक्ति spptn || 4 klīṁ sarvākarṣiṇīmudraśakti spptn ||

Now recite klīṁ and show sarvākarṣiṇī mudra.

5. 4 – मूलं (Pañcadaśī or Ṣoḍaśī) - श्रीललिता महात्रिपुरसुन्दरी पराभट्टारिका spptn ||

     4 - mūlaṁ (Pañcadaśī or Ṣoḍaśī)  Śrīlalitā Mahātripurasundarī Parābhaṭṭārikā spptn ||

(5 above should be done three times)

6. dhūpaṁ, dīpaṁ, naivedya, tāmbūlaṁ and nīrājana to be offered now.

7. 4 आभीष्टसिद्धिं मे देहि शरणागतवत्सले।

       भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम्॥

    4 ābhīṣṭasiddhiṁ me dehi śaraṇāgatavatsale |

       bhaktyā samarpaye tubhyaṁ tṛtīyāvaraṇārcanam ||

(Now take a drop of sāmānya arghya in uttaraṇi (it is important that sāmānya arghya should not be moved from its place) and offer to Her left hand)

8.  There is no pūjanaṁ and tarpaṇaṁ here. She is to be worshiped with yoni mudra.

    4 गुप्तयोगिनी मयूखायै तृतीयावरण देवतासहितायै श्रीललिता महात्रिपुर्सुन्दरी पराभट्टरिकायै नमः ||

    4 guptayoginī mayūkhāyai tṛtīyāvaraṇa devatāsahitāyai śrīlalitā mahātripursundarī parābhaṭṭarikāyai namaḥ ||

(Now we have to worship Her with yoni mudra)

This concludes the worship of the third āvaraṇa.

ADDITIONAL INFORMATIONS:

1. For each āvaraṇa, there is a Carnatic music composition by Muthuswami Dikshitar and these compositions are known as navāvaraṇa kīrtana-s. Whenever time permits, these songs are sung at the end of each āvaraṇa.  A video for the third āvaraṇa is available in the link below.

http://youtu.be/15F69wnyYM0

2. Learning mudra-s is available in the following link.

http://youtu.be/1Er86YgP1Po

3. Further reading:

Joruney to Śri Cakra - Part 11

Śri Cakra and human body – Part 7