Gayatri mantra has been briefly discussed in these two parts.

GAYATRI MANTRA - PART I and GAYATRI MANTRA - PART II

In Part II, there is a reference to śāpavimocana mantras, which is also known as curse removal mantras. There are three śāpavimocana mantras for Brahma Gāyatrī mantra and they are by God of creation Brahmā, Sages Vasiṣṭha and Viśvāmitra. Following are the mantras. Each of these mantras is to be recited three times before the commencement of Gāyatrī mantra proper.

1. Śrī Brahmā śāpavimocana mantra:

ॐ अस्य श्रीब्रह्मशापविमोचनमंत्रस्य ब्रह्मा ऋषिः। भुक्तिमुक्तिप्रदा ब्रह्मशापविमोचनी गायत्रीशक्तिर्देवत। गायत्री छंदः। ब्रह्मशापविमोचने विनियोगः॥

ॐ गायत्री ब्रह्मेत्युपासीत यद्रूपं ब्रह्मविदो विदुः॥ तां पश्यंति धीराः सुमनसा वाचामग्रतः॥
ॐ वेदांतनाथाय विद्महे हिरण्यगर्भाय धीमहि। तन्नो ब्रह्म प्रचोदयात्॥
ॐ देवी गयत्री त्वं ब्रह्मशापविमुक्ता भव॥

om asya śrībrahmaśāpavimocanamaṁtrasya brahmā ṛṣiḥ | bhuktimuktipradā brahmaśāpavimocanī gāyatrīśaktirdevata | gāyatrī chaṁdaḥ | brahmaśāpavimocane viniyogaḥ ||

om gāyatrī brahmetyupāsīta yadrūpaṁ brahmavido viduḥ || tāṁ paśyaṁti dhīrāḥ sumanasā vācāmagrataḥ ||

om vedāṁtanāthāya vidmahe hiraṇyagarbhāya dhīmahi | tanno brahma pracodayāt ||

om devī gayatrī tvaṁ brahmaśāpavimuktā bhava ||

2. Śrī Vasiṣṭha śāpavimocana mantra:

ॐ अस्य श्रीवसिष्ठशापविमोचनमंत्रस्य निग्रहानुग्रहकर्ता वसिष्ठऋषिः। वासिष्ठानुगृहीता गायत्री शक्तिर्देवता। विश्वोद्भवा गायत्री छंदः। वसिष्ठशापविमोचने विनियोगः॥

ॐ सोऽहमर्कमयं ज्योतिरात्मज्योतिरहं शिवः। आत्मज्योतिरहं शुक्रः सर्वज्योतीरसोऽस्म्यहम्॥
ॐ देवी गायत्री त्वं वसिष्ठशापविमुक्ता भव॥

om asya śrīvasiṣṭhaśāpavimocanamaṁtrasya nigrahānugrahakartā vasiṣṭhaṛṣiḥ | vāsiṣṭhānugṛahītā gāyatrī śaktirdevatā | viśvodbhavā gāyatrī chaṁdaḥ | vasiṣṭhaśāpavimocane viniyogaḥ ||

om so'hamarkamayaṁ jyotirātmajyotirahaṁ śivaḥ | ātmajyotirahaṁ śukraḥ sarvajyotīraso'smyaham ||

om devī gāyatrī tvaṁ vasiṣṭhaśāpavimuktā bhava ||

3. Śrī Viśvāmitra śāpavimocana mantra:

अस्य श्रीविश्वामित्रशापविमोचनमंत्रस्य नूतनसृष्टिकर्ता विश्वामित्र ऋषिः। विश्वामित्रानुगृहीता गायत्री शक्तिर्देवता। वाग्देहा गायत्री छंदः। विश्वामित्रशापविमोचने विनियोगः ॥

ॐ गायत्री भजाम्यग्निमुखीं विश्वगर्भाः यदुद्भवा देवाश्वत्रिक्त्रे विश्वसृष्टिं तां कल्याणीमिष्टकरीं प्रपद्ये यन्मुखान्निः सृतोऽखिलवेदगर्भः॥
ॐ गायत्री त्वं विश्वामित्रशापाद्विमुक्ता भव॥

Asya śrīviśvāmitraśāpavimocanamaṁtrasya nūtanasṛṣṭikartā viśvāmitra ṛṣiḥ | viśvāmitrānugṛhītā gāyatrī śaktirdevatā | vāgdehā gāyatrī chaṁdaḥ | viśvāmitraśāpavimocane viniyogaḥ ||

om gāyatrī bhajāmyagnimukhīṁ viśvagarbhāḥ yadudbhavā devāśvatriktre viśvasṛṣṭiṁ tāṁ kalyāṇīmiṣṭakarīṁ prapadye yanmukhānniḥ sṛto'khilavedagarbhaḥ ||

om gāyatrī tvaṁ viśvāmitraśāpādvimuktā bhava ||

Related Articles:

Garuda Purana and Gayatri Mantra

Panchadasi and Turya Gayatri Mantra