This is a highly abridged navāvaraṇa pūjā which can be done within 30 minutes. The main part of navāvaraṇa pūjā is maintained and many of the conceptual pūjā-s have been left out. Concept of viśeṣa arghya is maintained, with less mantras and procedures.
Detailed version can be read in this link to understand the meaning and procedures.
ŚRĪ CHAKRA NAVĀVARAṆA PŪJĀ
1. Tatvācamanam तत्वाचमनम्
Ācamana is a procedure where water is taken in an uttaraṇi from pañcapātra in the right palm, which is sipped after reciting mantras. After finishing ācamana, right palm should be washed with a few drops of water from pañcapātra. Sādhaka should always have a clean white towel by his /her to dry his hands.
1. आत्मतत्त्वं शोधयामि स्वाहा ॥ ātmatatvaṁ śodhayāmi svāhā ॥
2. विद्यातत्त्वं शोधयामि स्वाहा॥ vidyātattvaṁ śodhayāmi svāhā॥
3. शिवतत्त्वं शोधयामि स्वाहा ॥ śivatattvaṁ śodhayāmi svāhā ॥
4. सर्वतत्त्वं शोधयामि स्वाहा ॥ sarvatattvaṁ śodhayāmi svāhā ॥
2. Gaṇapati dhyānam गणपति ध्यानम्:
This is Gaṇapati mūla mantra. Mentall recite this mantra and pray to Gaṇapati that he should remove any possible obstacles during this navāvaraṇa pūjā
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वश्मानय स्वाहा ॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśmānaya svāhā ॥
3. Saṁkalpaḥ संकल्पः
ममोपात्त समस्त दुरितक्षयद्वार श्री परमेश्वरप्रीत्यर्थं अस्माकं क्षेमस्थैर्य वीर्यविजय आयुरारोग्य ऐश्वर्य अबिवृद्ध्यर्थं समस्त मङ्गल अवाप्त्यर्थं सम्स्त दुरितोपशान्त्यर्थं श्री महाकामेश्वर समेत महाकामेश्वरी श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका दर्शन भाशन सिद्ध्यर्ते स्री चक्र नवावरण पूजां करिष्ये॥
mamopātta samasta duritakṣayadvāra śrī parameśvaraprītyarthaṁ asmākaṁ kṣemasthairya vīryavijaya āyurārogya aiśvarya abivṛddhyarthaṁ samasta maṅgala avāptyarthaṁ samsta duritopaśāntyarthaṁ śrī mahākāmeśvara sameta mahākāmeśvarī śrī lalitā mahātripurasundarī parābhaṭṭārikā darśana bhāśana siddhyarte srī cakra laghu navāvaraṇa pūjāṁ kariṣye ||
4. Anujñā अनुज्ञा
To obtain permission from Dakṣiṇāmūrtī, following mantra is to be recited.
श्रीगुरो दक्षिणामुर्ते भक्तानुग्रहकारक।
अनुज्ञां देहि भगवन् श्रीचक्रयजनाय मे॥
śrīguro dakṣiṇāmurte bhaktānugrahakāraka |
anujñāṁ dehi bhagavan śrīcakrayajanāya me ||
(O! Dakṣiṇāmūrtī paramaguru, O! Compassionate to all the devotees! Please give me permission to perform this Śri Cakra yajña.)
5. Laghu prāṇapratiṣṭhā:
Prāṇapratiṣṭhā means infusing vital energy (prāṇa) into the yantra. Take flowers, keep this on anāhata chakra (centre of the chest), recite the following mantra and at the end of recitiation, keep the flowers on Śri Cakra.
ॐ हंसः सोहं सोहं हंसः शिवः श्रिचक्रस्य प्राणा इह प्राणाः॥
om haṁsaḥ sohaṁ sohaṁ haṁsaḥ śivaḥ śricakrasya prāṇā iha prāṇāḥ ||
6. Śrīnagara pūjā श्रीनगर पूजा
Place flowers on Śri Cakra by recting the following mantra.
सर्व श्रीनगर देवताभ्यो नमः॥
sarva śrīnagara devatābhyo namaḥ ॥
7. Consecrating viśeṣa arghya:
Take water in a vessel and add sandal and turmeric powder and mix with water. Add few pieces of ginger into it. This vessel is to be placed on a plate. Decorate the vessel with sandal paste and kumkum. By covering the vessel with hand recite three times, Gāyatrī mantra. By connecting thumb, middle and ring fingers of the right palm, touch the vessel and chant mūla mantra seven times. Touch the viśeṣa arghya pātrā with right thumb, middle and ring fingers.
ॐ ऐं वद वद वाग्वादिनि ऐं। क्लीं क्लिन्ने क्लेदिनि क्लेदय महाक्षोमं कुरु कुरु क्लीं। सौः मोक्षं कुरु कुरु। ह्सौं। स्हों॥ॐ aiṁ vada vada vāgvādini aiṁ | klīṁ klinne kledini kledaya mahākṣomaṁ kuru kuru klīṁ | sauḥ mokṣaṁ kuru kuru | hsauṁ | s-houṁ ||
By reciting the following mantra, offer flowers and akṣata to viśeṣa arghya.
ॐ सुधादेव्यै नमः सर्वोपचारन् समर्पयामि॥
ॐ sudhādevyai namaḥ sarvopacāran samarpayāmi ||
Pūjayāmi and Tarpayāmi:
This is the most significant aspect of navāvaraṇa pūjā. Hereafter, at the end of every mantra pūjanaṁ and tarpaṇaṁ are to be done. Flowers are to be taken in the left hand. In the right hand, tweezers is to be taken with a piece of ginger held between the tweezers. At the time of saying pūjayāmi flowers from the left hand are to be placed. At the time of saying tarpayāmi, the ginger piece is to be dipped into viśeṣa arghya using the tweezers and a drop of viśeṣa arghya is to be offered in the same place where flowers are placed.
8. Worship of tithi nityādevī-s:
To begin with, Mahānityādevī is to be worshiped in the bindu and pūjanaṁ and tarpaṇaṁ should be made three times.
4 - मूलं । अः श्री ललितामहानित्या श्री पादुकां पूजयामि तर्पयामि नमः॥
4 - mūlaṁ | aḥ śrī lalitāmahānityā śrī pādukāṁ pūjayāmi tarpayāmi namaḥ ||
Names of thiti nityādevī-s are given here. While performing pūjanaṁ and tarpaṇaṁ, śrī pādukāṁ pūjayāmi tarpāmi namaḥ is to be suffixed. Following is the example.
वह्निवासिनी नित्या श्री पादुकां पूजयामि तर्पामि नमः॥
om aiṁ hrīṁ śrīṁ vahnivāsinī nityā śrī pādukāṁ pūjayāmi tarpāmi namaḥ ||
1. Kāmeśvarinityā कामेश्वरिनित्या
2. Bhagamālini भगमालिनि
3. Nityaklinnā नित्यक्लिन्ना
4. Bherunḍā भेरुन्डा
5. Vahnivāsini वह्निवासिनि
6. Mahāvajreśvarī महावज्रेश्वरी
7. Śivadūtī शिवदूती
8. Tvaritā त्वरिता
9. Kulasundarī कुलसुन्दरी
10. Nityā नित्या
11. Nīlapatākā नीलपताका
12. Vijayā विजया
13. Sarvamaṅgalā सर्वमङ्गला
14. Jvālāmālinī ज्वालामालिनी
15. Citrā चित्रा
9. गुरुमण्डलार्चनम्॥ Gurumaṇḍalārcanam ||
Mahāpādukkā mantra:
Mahākāmeśvara (Paramaśiva) is worshipped in the bindu with this mantra:
ॐ ऐं ह्रीं श्रीं ऐं ह्रीं श्रीं ऐं क्लीं सौः ग्लौं ह्स्ख्फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं स्हौः श्रीविद्यानन्दनाथात्मक चर्यानन्दनाथ श्री महापादुक्कां पूजयामि तर्पयामि नमः॥
om aiṁ hrīṁ śrīṁ aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ glauṁ hskhphreṁ hasakṣamalavarayūṁ hsauḥ sahakṣamalavarayīṁ shauḥ śrīvidyānandanāthātmaka caryānandanātha śrī mahāpādukkāṁ pūjayāmi tarpayāmi namaḥ ||
1. श्री परमेष्ठि गुरवे नमः श्रीपादुकां पूजयामि तर्पयामि नमः॥
Śrī parameṣṭhi gurave namaḥ śrīpādukāṁ pūjayāmi tarpayāmi namaḥ ||
2. श्री परमगुरवे नमः श्रीपादुकां पूजयामि तर्पयामि नमः॥
śrī paramagurave namaḥ śrīpādukāṁ pūjayāmi tarpayāmi namaḥ ||
3. श्री गुरवे नमः श्रीपादुकां पूजयामि तर्पयामि तर्पयामि नमः॥
Śrī gurave namaḥ śrīpādukāṁ pūjayāmi tarpayāmi namaḥ ||
At the end of Guru Maṇḍala
सदाशिवसमारम्भां शंकराचार्यमध्यमां।
अस्मदाचार्यपर्यन्तं वन्दे गुरु परंपरां॥
sadāśivasamārambhāṁ śaṁkarācāryamadhyamāṁ |
asmadācāryaparyantaṁ vande guru paraṁparāṁ ||
(Beginning from Lord Sadāśiva, through Śaṁkarācārya and up to my Guru, I pay my obeisance to all the Gurus)
10. Prathamāvaraṇam प्रथमावरणम् - First āvaraṇa
Add ॐ om before each of these names and suffix śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
1. om aṇimāsiddhi śrī pādukāṁ pūjayāmi tarpayāmi namaḥ ||
ॐ अणिमासिद्धि श्री पादुकां पूजयामि तर्पयामि नमः॥
2. laghimāsiddhi लघिमासिद्धि; 3. mahimāsiddhi महिमासिद्धि;
4. īśitavasiddhi ईशितवसिद्धि; 5. vaśitasiddhi वशितसिद्धि; 6. prākāmyasiddhi प्राकाम्यसिद्धि;
7. bhuktisiddhi भुक्तिसिद्धि; 8. icchāsiddhi इच्छासिद्धि; 9. prāptisiddhi प्राप्तिसिद्धि;
10. sarvakāmasiddhi सर्वकामसिद्धि. 11. brāhmīmātṛ ब्राह्मीमातृ; 12. māheśvarimātṛ माहेश्वरिमातृ; 13. kaumārīmātṛ कौमारीमातृ; 14. vaiṣṇavīmātṛ वैष्णवीमातृ; 15. vārāhīmātṛ वाराहीमातृ; 16. māhendrīmātṛ माहेन्द्रीमातृ; 17. cāmuṇḍāmātṛ चामुण्डामातृ; 18. mahālakṣmīmātṛ महालक्ष्मीमातृ. 19. sarvasaṅkṣobhiṇī mudraśakti सर्वसङ्क्षोभिणी मुद्रशक्ति; 20. sarvavidrāviṇī mudraśakti सर्वविद्राविणी मुद्रशक्ति; 21. sarvākarṣiṇī mudraśakti सर्वाकर्षिणी मुद्रशक्ति; 22. sarvavaśaṅkarī mudraśakti सर्ववशङ्करी मुद्रशक्ति; 23. sarvonmādinī mudraśakti सर्वोन्मादिनी मुद्रशक्ति; 24. sarvamāhāṅkuśā mudraśakti सर्वमाहाङ्कुशा मुद्रशक्ति; 25. sarvakhecarī mudraśakti सर्वखेचरी मुद्रशक्ति; 26. sarvabīja mudraśakti सर्वबीज मुद्रशक्ति; 27. sarvayooni mudraśakti सर्वयोनि मुद्रशक्ति; 28. sarvatrikhaṇḍā mudraśakti सर्वत्रिखण्डा मुद्रशक्ति;
ॐ अं आं सौः चतुरश्र त्रयात्मक त्रैलोक्यमोहन चक्राधिष्ठात्रायै प्रकटयोगिनि च त्रिपुराचक्रेश्वरी सहित श्रीललिता महात्रिपुरसुन्दरी पराभट्टारिका पादुकां पूजयामै तर्पयामि नमः॥
om aṁ āṁ sauḥ caturaśra trayātmaka trailokyamohana cakrādhiṣṭhātrāyai prakaṭayogini ca tripurācakreśvarī sahita Śrīlalitā Mahātripurasundarī Parābhaṭṭārikā pādukāṁ pūjayāmai tarpayāmi namaḥ ||
11. Dvitiyāvaraṇam द्वितियावरणम् – Second āvaraṇa
Add ॐ om before each of these names and suffix śrī pādukāṁ pūjayāmi tarpayāmi namaḥ
1. Kāmākarṣiṇī nityakalādevī कामाकर्षिणी नित्यकलादेवी.
(nityakalādevī is to be suffixed to all the devi-s mentioned hereafter).
2. Buddhyakarṣiṇī बुद्ध्यकर्षिणी; 3. Ahaṁkārākarṣiṇī अहंकाराकर्षिणी; 4. Śabdākarṣiṇī शब्दाकर्षिणी; 5. Sparśākarṣiṇī स्पर्शाकर्षिणी; 6. Rūpākarṣiṇī रूपाकर्षिणी; 7. Rasākarṣiṇī रसाकर्षिणी; 8. Gandhākarṣiṇī गन्धाकर्षिणी; 9. Cittākarṣiṇī चित्ताकर्षिणी; 10. Dhairyākarṣiṇī धैर्याकर्षिणी; 11. Smṛtyākarṣiṇī स्मृत्याकर्षिणी; 12. Nāmākarṣiṇī नामाकर्षिणी; 13. Bījākarṣiṇī बीजाकर्षिणी; 14. Ātmākarṣiṇī आत्माकर्षिणी; 15. Amṛtākarṣiṇī अमृताकर्षिणी 16. Śarīrākarṣiṇī nityakalādevī शरीराकर्षिणी नित्यकलादेवी.
ऐं क्लीं सौः सर्वाश परिपुरक चक्राधिष्ठात्रायै गुप्तयोगिनि च त्रिपुरेशी चक्रेश्वरी सहित श्रीललिता महात्रिपुरसुन्दरी पराभट्टारिका पादुकां पूजयामै तर्पयामि नमः॥
aiṁ klīṁ sauḥ sarvāśa paripuraka cakrādhiṣṭhātrāyai guptayogini ca tripureśī cakreśvarī sahita Śrīlalitā Mahātripurasundarī Parābhaṭṭārikā pādukāṁ pūjayāmai tarpayāmi namaḥ ||
This concludes the worship of the second āvaraṇa
12. Tṛtīyāvaraṇam तृतीयावरणम् – Third āvaraṇa
1. anaṅga kusumā devī अनङ्गकुसुमादेवी; 2. anaṅga mekhalā devī अनङ्गमेखलादेवी; 3. anaṅga madanā devī अनङ्गमदनादेवी; 4. anaṅga madanāturā devī अनङ्गमदनातुरादेवी; 5. anaṅga rekhā devī अनङ्गरेखादेवी; 6. anaṅga veginī devī अनङ्गवेगिनीदेवी; 7. anaṅga aṅguśā devī अनङ्गअङ्गुशादेवी; 8. anaṅga mālinī devī अनङ्गमालिनीदेवी
ह्रीं क्लीं सौः सर्वसंक्षोभण चक्राधिष्ठात्रायै गुप्ततरयोगिनी च त्रिपुरसुन्दरी चक्रेश्वरी सहित श्रीललिता महात्रिपुरसुन्दरी पराभट्टारिका पादुकां पूजयामै तर्पयामि नमः॥
hrīṁ klīṁ sauḥ sarvasaṁkṣobhaṇa cakrādhiṣṭhātrāyai guptatarayoginī ca tripurasundarī cakreśvarī sahita Śrīlalitā Mahātripurasundarī Parābhaṭṭārikā pādukāṁ pūjayāmai tarpayāmi namaḥ ||
This concludes the worship of the third āvaraṇa.
13. Turiyāvaraṇam तुरियावरणम् – Fourth āvaraṇa
1. Sarvasaṁkṣobhiṇī śakti सर्वसंक्षोभिणी शक्ति (at the end of the name, śakti is to be added); 2. Sarvavidraviṇī सर्वविद्रविणी; 3. Sarvākarṣiṇi सर्वाकर्षिणि; 4. Sarvāhlādinī सर्वाह्लादिनी; 5. Sarvasaṁmohinī सर्वसंमोहिनी; 6. Sarvastaṁbhinī सर्वस्तंभिनी; 7. Sarvajṛṁbhiṇī सर्वजृंभिणी; 8. Sarvavaśaṅkarī सर्ववशङ्करी; 9. Sarvarañjanī सर्वरञ्जनी; 10. Sarvonmādinī सर्वोन्मादिनी; 11. Sarvārthasādhinī सर्वार्थसाधिनी; 12. Sarvasaṁpattipūraṇī सर्वसंपत्तिपूरणी; 13. Sarvamantramayī सर्वमन्त्रमयी; 14. Sarvadvandvakṣayaṅkarī śakti सर्वद्वन्द्वक्षयङ्करी शक्ति
हैं ह्क्लीं ह्सौः सर्वसौभाग्यदायक चक्राधिष्ठात्रायै संप्रदाययोगिनी च त्रिपुरवासिनि चक्रेश्वरी सहित श्रीललिता महात्रिपुरसुन्दरी पराभट्टारिका पादुकां पूजयामै तर्पयामि नमः॥
haiṁ hklīṁ hsauḥ sarvasaubhāgyadāyaka cakrādhiṣṭhātrāyai saṁpradāyayoginī ca tripuravāsini cakreśvarī sahita Śrīlalitā Mahātripurasundarī Parābhaṭṭārikā pādukāṁ pūjayāmai tarpayāmi namaḥ ||
This concludes the worship of the fourth āvaraṇa.
14. Pañcamāvaraṇam (पञ्चमावरणम्) Pañcamāvaraṇam
1. Sarvasiddhipradā devī सर्वसिद्धिप्रदा देवी; 2. Sarvasaṁpatpradā devī सर्वसंपत्प्रदा देवी; 3. Sarvapriyaṅkarī devī सर्वप्रियङ्करी देवी; 4. Sarvamaṅgalakāriṇī devī सर्वमङ्गलकारिणी देवी; 5. Sarvakāmapradā devī सर्वकामप्रदा देवी; 6.Sarvaduḥkhavimocinī devī सर्वदुःखविमोचिनी देवी; 7. Sarvamṛtyupraśamanī devī सर्वमृत्युप्रशमनी देवी; 8. sarvighnanivāriṇī devī सर्विघ्ननिवारिणी देवी; 9. Sarvāṅgasundarī devī सर्वाङ्गसुन्दरी देवी; 10. Sarvasaubhāgyadāyinī devī सर्वसौभाग्यदायिनी देवी.
ह्सैं ह्स्क्लीं ह्सौः सर्वार्थसाधक चक्राधिष्ठात्रायै कुलोतीर्णयोगिनी च त्रिपुराचक्रेश्वरी सहित श्रीललिता महात्रिपुरसुन्दरी पराभट्टारिका पादुकां पूजयामै तर्पयामि नमः॥
hsaiṁ hsklīṁ hsauḥ sarvārthasādhaka cakrādhiṣṭhātrāyai kulotīrṇayoginī ca tripurācakreśvarī sahita Śrīlalitā Mahātripurasundarī Parābhaṭṭārikā pādukāṁ pūjayāmai tarpayāmi namaḥ ||
This concludes the worship of the fifth āvaraṇa.
15. Ṣaṣṭhāvaraṇam षष्ठावरणम् – Sixth āvaraṇa
1. Sarvajñādevī सर्वज्ञादेवी; 2. Sarvaśaktidevī सर्वशक्तिदेवी; 3. Sarvaiśvaryapradādevī सर्वैश्वर्यप्रदादेवी; 4. Sarvajñānamayīdevī सर्वज्ञानमयीदेवी; 5. sarvavyādhivināśinīdevī सर्वव्याधिविनाशिनीदेवी; 6. Sarvāthārasvarūpādevī सर्वाथारस्वरूपादेवी: 7. Sarvapāpaharādevī सर्वपापहरादेवी; 8. Sarvānandamayīdevi सर्वानन्दमयीदेवि; 9. sarvarakṣāsvarūpiṇīdevī सर्वरक्षास्वरूपिणीदेवी; 10. Sarvepsitaphalapradādevī सर्वेप्सितफलप्रदादेवी.
ह्रीं क्लीं ब्लें सर्वरक्षाकर चक्राधिष्ठात्रायै निगर्भयोगिनी च त्रिपुरमालिनी चक्रेश्वरी सहित श्रीललिता महात्रिपुरसुन्दरी पराभट्टारिका पादुकां पूजयामै तर्पयामि नमः॥
hrīṁ klīṁ bleṁ sarvarakṣākara cakrādhiṣṭhātrāyai nigarbhayoginī ca tripuramālinī cakreśvarī sahita Śrīlalitā Mahātripurasundarī Parābhaṭṭārikā pādukāṁ pūjayāmai tarpayāmi namaḥ ||
This concludes the worship of the sixth āvaraṇa.
16. Saptamāvaraṇam सप्तमावरणम् – Seventh āvaraṇa
1. Vaśinī vāgdevī वशिनी वाग्देवी; 2. Kāmeśvarī vāgdevī कामेश्वरी वाग्देवी;
3. Modinī vāgdevī मोदिनी वाग्देवी; 4. Vimalā vāgdevī विमला वाग्देवी;
5. Aruṇā vāgdevī अरुणा वाग्देवी; 6. Jaini vāgdevī जैनि वाग्देवी;
7. Sarveśvarī vāgdevī सर्वेश्वरी वाग्देवी; 8. Kaulinī vāgdevī कौलिनी वाग्देवी.
ह्रीं श्रीं सौः सर्वरोकहर चक्राधिष्ठात्रायै रहस्ययोगिनी च त्रिपुरसिद्धा चक्रेश्वरी सहित श्रीललिता महात्रिपुरसुन्दरी पराभट्टारिका पादुकां पूजयामै तर्पयामि नमः॥
hrīṁ śrīṁ sauḥ sarvarokahara cakrādhiṣṭhātrāyai rahasyayoginī ca tripurasiddhā cakreśvarī sahita Śrīlalitā Mahātripurasundarī Parābhaṭṭārikā pādukāṁ pūjayāmai tarpayāmi namaḥ ||
This concludes the worship of the seventh āvaraṇa.
17. Aṣṭamāvaraṇaṁ अष्टमावरणं (eighth āvaraṇa)
a) Āyudhārcanam आयुधार्चनम् (worship of weaponries):
कामेश्वरी कामेश्वर बाणेभ्यो नमः। बाणशक्ति spptn ||
kāmeśvarī kāmeśvara bāṇebhyo namaḥ | bāṇaśakti spptn ||
कामेश्वरी कामेश्वर धनुर्भ्यां नमः। धनूः शक्ति spptn ||
kāmeśvarī kāmeśvara dhanurbhyāṁ namaḥ | dhanūḥ śakti spptn ||
कामेश्वरी कामेश्वर पाशाभ्यां नमः। पाशशक्ति spptn ||
kāmeśvarī kāmeśvara pāśābhyāṁ namaḥ | pāśaśakti spptn ||
कामेश्वरी कामेश्वर अङ्कुशाभ्यां नमः। अङ्कुशशक्ति spptn ||
kāmeśvarī kāmeśvara aṅkuśābhyāṁ namaḥ | aṅkuśaśakti spptn ||
b) Eighth āvaraṇa pūjā:
अग्निचक्रे कामगिरिपीठे मित्रेशनाथ नवयोनिचक्रात्मक आत्मतत्त्व सृष्टिकृत्य जाग्रद्दशाधिष्ठायक इच्छाशक्ति वाग्भवात्मक वागीश्वरीस्वरूप ब्रह्मात्मशक्ति महाकामेश्वरी spptn ||
agnicakre kāmagiripīṭhe mitreśanātha navayonicakrātmaka ātmatattva sṛṣṭikṛtya jāgraddaśādhiṣṭhāyaka icchāśakti vāgbhavātmaka vāgīśvarīsvarūpa brahmātmaśakti mahākāmeśvarī spptn ||
सूर्यचक्रे पूर्णगिरिपीठे षष्ठीशनाथ दशारत्वय चतुर्दशारचक्रात्मक विद्यातत्व स्थितिकृत्य स्वन दशाधिष्ठायक ज्ञानशक्ति कामराजात्मक कामकलास्वरूप विष्ण्वात्मशक्ति महावज्रेश्वरी spptn ||
sūryacakre pūrṇagiripīṭhe ṣaṣṭhīśanātha daśāratvaya caturdaśāracakrātmaka vidyātatva sthitikṛtya svana daśādhiṣṭhāyaka jñānaśakti kāmarājātmaka kāmakalāsvarūpa viṣṇvātmaśakti mahāvajreśvarī spptn ||
सोमचक्रे जालन्धरपीठे उड्डीशनाथ अष्टदल षोडशदल चतुरश्र चक्रात्मक शिवतत्त्व संहारकृत्य सुषुप्ति दशाधिष्ठायक क्रियाशक्ति शक्तिबीजात्मक परापरशक्ति स्वरूप रुद्रात्मशक्ति महाभगमालिनी spptn ||
somacakre jālandharapīṭhe uḍḍīśanātha aṣṭadala ṣoḍaśadala caturaśra cakrātmaka śivatattva saṁhārakṛtya suṣupti daśādhiṣṭhāyaka kriyāśakti śaktibījātmaka parāparaśakti svarūpa rudrātmaśakti mahābhagamālinī spptn ||
4. This is to be performed at the Bindu.
मूलं परब्रह्मचक्रे महोड्याणपीठे चर्यानन्दताथ समस्तचक्रात्मक सपरिवार परमतत्व सृष्टि स्थिति संहारकृत्य तुरीय दशाधिष्ठायक इच्छा ज्ञान क्रिया शान्ताशक्ति वाग्भव कामराज शक्ति बीजात्मक परमशक्ति स्वरूप परब्रह्मशक्ति श्री ललिता महात्रिपुरसुन्दरी spptn ||
mūlaṁ - parabrahmacakre mahoḍyāṇapīṭhe caryānandatātha samastacakrātmaka saparivāra paramatatva sṛṣṭi sthiti saṁhārakṛtya turīya daśādhiṣṭhāyaka icchā jñāna kriyā śāntāśakti vāgbhava kāmarāja śakti bījātmaka paramaśakti svarūpa parabrahmaśakti śrī lalitā mahātripurasundarī spptn ||
ह्स्रैं ह्स्क्ल्रीं ह्स्रौः सर्वसिद्धिप्रद चक्राधिष्ठात्रायै अतिरहस्ययोगिनी च त्रिपुराम्भा चक्रेश्वरी सहित श्रीललिता महात्रिपुरसुन्दरी पराभट्टारिका पादुकां पूजयामै तर्पयामि नमः॥
hsraiṁ hsklrīṁ hsrauḥ sarvasiddhiprada cakrādhiṣṭhātrāyai atirahasyayoginī ca tripurāmbhā cakreśvarī sahita Śrīlalitā Mahātripurasundarī Parābhaṭṭārikā pādukāṁ pūjayāmai tarpayāmi namaḥ ||
This concludes the worship of the eighth āvaraṇa.
18. Navamāvaraṇam (नवमावरणम्) Ninth āvaraṇa:
4 मूलं (Pañcadaśī, Saubhāgyapañcadaśi or Ṣoḍaśī) - श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका spptn ||
4 mūlaṁ (Pañcadaśī, Saubhāgyapañcadaśi or Ṣoḍaśī) - śrī lalitā mahātripurasundarī
parābhaṭṭārikā spptn ||
There is no tarpaṇaṁ for this mantra. Only flowers are to be offered on the Bindu.
b) सर्वानन्दमये चक्रे महोड्याणपीठे चर्यानन्दनाथात्मक तुरियातीत दशाधिष्ठायक शान्त्यतीतकलात्मक प्रकाश विमर्श सामरस्यात्मक परब्रह्मस्वरूपिणी परामृतशक्तिः सर्वमन्त्रेश्वरी सर्वपीठेश्वरी सर्वयोगेश्वरी सर्ववागीश्वरी सर्वसिद्धेश्वरी सर्ववीरेश्वरी सकलजगदुत्पत्ति मातृका सचक्रा सदेवता सासना सायुधा सशक्तिः सवाहना स्परिवारा सचक्रेशिका परया अपरया परापरया सपर्यया सर्वोपचारैः सम्पूजिता सन्तर्पिता सन्तुष्टाऽस्तु नमो नमः॥
sarvānandamaye cakre mahoḍyāṇapīṭhe caryānandanāthātmaka turiyātīta daśādhiṣṭhāyaka śāntyatītakalātmaka prakāśa vimarśa sāmarasyātmaka parabrahmasvarūpiṇī parāmṛtaśaktiḥ sarvamantreśvarī sarvapīṭheśvarī sarvayogeśvarī sarvavāgīśvarī sarvasiddheśvarī sarvavīreśvarī sakalajagadutpatti mātṛkā sacakrā sadevatā sāsanā sāyudhā saśaktiḥ savāhanā sparivārā sacakreśikā parayā aparayā parāparayā saparyayā sarvopacāraiḥ sampūjitā santarpitā santuṣṭā'stu namo namaḥ ||
मूलं - सर्वानन्दमय चक्राधिष्ठात्रायै परापरातिरहस्ययोगिनी सहित श्रीललिता महात्रिपुरसुन्दरी पराभट्टारिका पादुकां पूजयामै तर्पयामि नमः॥
mūlaṁ - sarvānandamaya cakrādhiṣṭhātrāyai parāparātirahasyayoginī cakreśvarī sahita Śrīlalitā Mahātripurasundarī Parābhaṭṭārikā pādukāṁ pūjayāmai tarpayāmi namaḥ ||
This concludes the worship of ninth āvaraṇa.
19. Dasamahāvidyā mūlamantrārcanaṁ:
1) ॐ उच्छिष्ट पुरुषि किं स्वपिषि भयं मे समुपस्थितं यदि शक्यमशक्यं वा तान्मे भवति शमय स्वाहा नमः॥
om ucchiṣṭa puruṣi kiṁ svapiṣi bhayaṁ me samupasthitaṁ yadi śakyamaśakyaṁ vā tānme bhavati śamaya svāhā namaḥ||
2) ॐ ऐं ह्रीं श्रीं नमः॥
om aiṁ hrīṁ śrīṁ namaḥ ||
3) ॐ ऐं ह्रीं श्रीं सौः जगत्प्रसूत्यै नमः ॥
om aiṁ hrīṁ śrīṁ sauḥ jagatprasūtyai namaḥ ||
4) ॐ ह्लीं बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तंभय जिह्वां कीलय बुद्धिं विनाशय ह्रीं ॐ स्वाहा नमः॥
om hlīṁ bagalāmukhi sarvaduṣṭānāṁ vācaṁ mukhaṁ padaṁ staṁbhaya jihvāṁ kīlaya buddhiṁ vināśaya hrīṁ om svāhā namaḥ ||
5) ॐ ह्रीं ऐं श्रीं नमो भगवति उच्छिष्ट चाण्डालि श्रीमातङ्गीश्वरी सर्वजनवश्ंकरि स्वाहा नमः ॥
om hrīṁ aiṁ śrīṁ namo bhagavati ucchiṣṭa cāṇḍāli śrīmātaṅgīśvarī sarvajanavaśṁkari svāhā namaḥ ||
6) ॐ ह्रीं स्त्रीं हुं फट् नमः ॥
om hrīṁ strīṁ huṁ phaṭ namaḥ ॥
7) ॐ श्रीं ह्रीं क्रों ऐं नमः ॥
om śrīṁ hrīṁ kroṁ aiṁ namaḥ ||
8) ॐ ह्स्ख्प्रें ह्स्क्ल्रीं ह्सौः नमः ॥
om hskhpreṁ hsklrīṁ hsauḥ namaḥ ||
9) ॐ क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं महाकालि क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा नमः ॥
om krīṁ krīṁ krīṁ hūṁ hūṁ hrīṁ hrīṁ mahākāli krīṁ krīṁ krīṁ hūṁ hūṁ hrīṁ hrīṁ svāhā namaḥ ||
10) ॐ धूं धूं धूमावती स्वाहा नमः ॥
om dhūṁ dhūṁ dhūmāvatī svāhā namaḥ ||
11) मूलं नमः ॥ mūlaṁ namaḥ || (three times)
20. धूपः dhūpaḥ:
4 - धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्वयं वयं धूर्वामस्त्वं देवानामसि सस्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतममह्रतमसि हविर्धानं दृगुम् हस्व माह्वार्मित्रस्य त्वा चक्षुषा प्रेषे मा भेर्मा सम्विख्था मा त्वाहिगुंसिषम्॥
4 - dhūrasi dhūrva dhūrvantaṁ dhūrva taṁ yo'smān dhūrvati taṁ dhūrvayaṁ vayaṁ dhūrvāmastvaṁ devānāmasi sasnitamaṁ papritamaṁ juṣṭatamaṁ vahnitamaṁ devahūtamamahratamasi havirdhānaṁ dṛgum hasva māhvārmitrasya tvā cakṣuṣā preṣe mā bhermā samvikhthā mā tvāhiguṁsiṣam ||
4 - अकिलाण्डकोटि ब्रह्माण्डनायकि श्री राजराजेश्वरि ललिता महात्रिपुरसुन्दरी परा भट्टारिका महादेव्यै नमः। धूपमाघ्रापयामि॥
4 - akilāṇḍakoṭi brahmāṇḍanāyaki śrī rājarājeśvari lalitā mahātripurasundarī parā bhaṭṭārikā mahādevyai namaḥ | dhūpamāghrāpayāmi ||
धूपानन्तरं आचमनीयं समर्पयामि॥ dhūpānantaraṁ ācamanīyaṁ samarpayāmi ||
21. महानैवेद्यम् mahānaivedyam:
We have kept viśeṣa arghya in a separate vessel for offering as naivedya apart from regular naivedya.
मूलं - साङ्गायै सायुधायै सवाहनायै सपरिवारायै सर्वात्मिकायै श्रीमहात्रिपुरसुन्दरिपराभाट्टारिकायै नमः। नैवेद्यम् कल्पयामि नमः॥
mūlaṁ - sāṅgāyai sāyudhāyai savāhanāyai saparivārāyai sarvātmikāyai namaḥ | śrīmahātripurasundariparābhāṭṭārikāyai naivedyam kalpayāmi namaḥ ||
अकिलाण्डकोटि ब्रह्माण्डनायकि श्री राजराजेश्वरि ललिता महात्रिपुरसुन्दरी परा भट्टारिका महादेव्याः हस्तप्रक्षालनम् गण्डूषं पादप्रक्षालनं आचमनीयं च कल्पयामि नमः॥
akilāṇḍakoṭi brahmāṇḍanāyaki śrī rājarājeśvari lalitā mahātripurasundarī parā bhaṭṭārikā mahādevyāḥ hastaprakṣālanam gaṇḍūṣaṁ pādaprakṣālanaṁ ācamanīyaṁ ca kalpayāmi namaḥ ||
Preparation for bali:
Place a plank and do prokṣaṇa by saying ऐं हृः अस्त्रायफट् aiṁ hṛḥ astrāyaphaṭ. On this, place a copper plate. Now transfer small quantities of naivedya and viśeṣa arghya into the copper plate. After having completed this process, all naivedya items should be taken away from the pūjā area. Balidāna will be done towards the end.
22. Offering tāmbūla:
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्। कर्पूरचूर्णसंयुक्तं तांबूलं प्रतिगृह्यताम्॥
तमालदल कर्पूर् पूगभाग समन्वितम्। एलापत्रसुसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
pūgīphalasamāyuktaṁ nāgavallīdalairyutam | karpūracūrṇasaṁyuktaṁ tāṁbūlaṁ pratigṛhyatām ||
23. कर्पूरनीरजनम् karpūranīrajanam:
सोमो वा एतस्य राज्यमादते। यो राजासन्राज्यो वा सोमेन यजते। देवसुवामेतानि हविगुंषि भवन्ति। एतावन्तो वै तेवानागुं सवाः। त एवास्मै सवान् प्रयच्चन्ति। त एनं पुनः सुवन्ते राज्याय। देवसु राजा भवति॥
somo vā etasya rājyamādate | yo rājāsanrājyo vā somena yajate | devasuvāmetāni haviguṁṣi bhavanti | etāvanto vai tevānāguṁ savāḥ | ta evāsmai savān prayaccanti | ta enaṁ punaḥ suvante rājyāya | devasu rājā bhavati ||
अकिलाण्डकोटि ब्रह्माण्डनायकि श्री राजराजेश्वरि ललिता महात्रिपुरसुन्दरी परा भट्टारिका महादेव्याः कर्पूरनीरजनम् दर्शयामि नमः ॥
akilāṇḍakoṭi brahmāṇḍanāyaki śrī rājarājeśvari lalitā mahātripurasundarī parā bhaṭṭārikā mahādevyāḥ karpūranīrajanam darśayāmi namaḥ ||
नीराजनानन्तरं आच्मनीयं कल्पयामि॥ 4 - nīrājanānantaraṁ ācmanīyaṁ kalpayāmi ||
अकिलाण्डकोटि ब्रह्माण्डनायकि श्री राजराजेश्वरि ललिता महात्रिपुरसुन्दरी परा भट्टारिका महादेव्यै नमः। पुष्पैः पूजयामि॥
akilāṇḍakoṭi brahmāṇḍanāyaki śrī rājarājeśvari lalitā mahātripurasundarī parā bhaṭṭārikā mahādevyai namaḥ | puṣpaiḥ pūjayāmi ||
24. मन्त्रपुष्पम् mantrapuṣpam
शिवे शिवसुशितलामृत तरङ्ग गन्धोल्लसन्नवावरण देवते नवनवामृतस्यन्दिनि।
गुरुक्रमपुरस्कृते गुणशरीर नित्योज्ज्वले षडङ्ग परिवारिते कलित एष पुष्पाञ्जलिः॥
śive śivasuśitalāmṛta taraṅga gandhollasannavāvaraṇa devate navanavāmṛtasyandini |
gurukramapuraskṛte guṇaśarīra nityojjvale ṣaḍaṅga parivārite kalita eṣa puṣpāñjaliḥ ||
25. बलिदानम् balidānam:
Take water in uttaraṇi using right hand. Form tattva mudra (connecting left ring finger and the thumb) and pour the water from the uttaraṇi through tattva mudra (shown here) on the contents of bali pātrā. After doing this place the uttaraṇi back. Now clap using both the hands three times and show avakuṇṭha mudra using right hand.
4- ॐ ह्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हुं फट् स्वाहा।
4 - om hrīṁ sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṁ phaṭ svāhā |
Remove the bali pātrā along with the contents. After bali, hands are to be washed.
26. देवतोद्वासनम् devatodvāsanam:
साधुवाऽसाधु वा कर्म यद्यदाचरितं मया।
तत्सर्वं कृपया देवि गृहाणाराधनं मम॥
sādhuvā'sādhu vā karma yadyadācaritaṁ mayā |
tatsarvaṁ kṛpayā devi gṛhāṇārādhanaṁ mama ||
Uma Shankar
September 06, 2016 02:46 PM
will flowers be placed with the left hand during pujayami/tarpayami? Please clarify.
Reply
Replies
MANBLUNDER
September 06, 2016 04:18 PM
Yes, flowers will have to placed with left hand. In some traditions, they offer tarpana with left hand and flowers with right hand. In some other traditions, they use right hand for both flowers and vishesha arghya. It varies from tradition to tradition.
Reply
Jayanth Chandramouli
September 09, 2016 02:49 PM
Can you please clarify, if this can be done as a mental puja by any one, meaning the person will chant all the mantras mentioned above, but will offer all the offering like naivedya, argya, achamana etc mentally, isn't this better, or the above process is not conducive for such type mental puja?
Is it necessary that we should have Sri Chakra for the above process, the devis presented in articles have fixed positions in the Yantra, so mentally can't we do the above process in entirety?
Reply
Replies
MANBLUNDER
September 09, 2016 02:55 PM
For mental recitation, Khadgamala stotra is there already. This simplified navavarana puja should be done on Sri Chakra or Maha Meru and should be done ritualistically.
Reply
Anjju Sista
September 20, 2016 11:59 PM
Namaskarm Guru ji,
Should one have mantra initiation from guru to perform the above.
Regards
Sharma
Reply
Replies
MANBLUNDER
September 21, 2016 09:33 AM
Yes, one should have been initiated either in Panchadashi or Shodashi to perform navavarana puja.
Reply
raji.vs
September 29, 2016 10:36 PM
Superb sir,hope to do this navaratri
Reply
abbaraju
November 16, 2016 05:45 PM
Is Tarpayami to be performed only by those who are initiated to Shodasi only. Whether Pachadasi initiators can do it?
Reply
Replies
MANBLUNDER
November 16, 2016 08:38 PM
Those who are initiated into Panchadashi mantras should also do tarpanam.
Reply
Bal Gopal
August 19, 2020 08:14 AM
Namaste Guruji: Could you please provide a link for detailed information or elaborate a little here on the above "tarpanam" in a way feasible to those initiated and living outside India? Thanks with pranaam.
Reply
abbaraju
November 17, 2016 11:46 AM
Revered Guruji, Pranams. I am into Sri Vidya for about 20 years and through extensive reading I realized that external rituals may not be real thing. I enjoyed doing the mantra on chakras from Mooladhara to sahasrara. But unable to do away with rituals. There is internal conflict of conscious. Please guide me. Regards Satyadev.
Reply
Replies
MANBLUNDER
November 17, 2016 02:34 PM
Please meditate on your ajna chakra and sahasrara and you will receive guidance at that time.
Reply
PRavi
May 20, 2019 07:56 AM
Namaste. I got initiated with laghu shodasi. Can i perform the navavarna pooja? Also is that okay to recite dasa maha vidhya mantra which is part of the Pooja?
Reply
Replies
MANBLUNDER
May 20, 2019 10:40 AM
Yes, you can do navavarana puja. You can also chant Dasamahavidya mantras, as you are rreciting this one time only and not as mantra japa.
Reply
Ashok
July 26, 2019 10:48 PM
Sir, what does 4 - mulam mean ? It occurs multiple times in the text. For example,. in the first paragraph of Pujayami and Tarpayami after Visheshargya.
Reply
Replies
MANBLUNDER
July 27, 2019 11:01 AM
4 refers to ॐ ऐं ह्रीं श्रीं om aiṁ hrīṁ śrīṁ and mūlaṁ means mūla mantra such as Sowbhaghya Panchadashi or Shodashi.
Reply
Rohit
September 01, 2022 12:09 AM
Namaste...please kindly advise how Bali patra content should be handled after completing step #25 Balidanam. I did further research by reading detailed Sri Chakra Worship info and also read most of Sri Ravi Guri Ji's book as well, but I may have overlooked this already available guidance. If so, my apologies for the inconvenience. Thank you.
Reply
Replies
Krishna
September 02, 2022 12:09 AM
It is normally placed outside the premises, at the corners or a little away. It is to be taken by birds or animals.
Reply