35. पञ्चपञ्चिकापूजा pañcapañcikāpūjā:

(pañcapañcin means fivefold)

This part of navāvaraṇa pūjā contains some important mantras of Her assistants.

This can be explained as fivefold pūjā. Five thrones are to be contemplated one above the other over Bindu. The first one just above the Bindu is to be contemplated.  These five thrones or pīṭha-s represent five stages of samādhi. Each pīṭha is presided over by one primary Śakti in the form Lalitāmbikā and four other śakti-s in the four cardinal vāyukoṇa (North West), īśāna (North East), Agni (South East) and nairṛti (South West). Each of these   pīṭha-s  are known by these names beginning from the lowest one, pañcalakṣmyaḥ (पञ्चलक्ष्म्यः) pañcakośāmbāḥ (पञ्चकोशाम्बा), pañcakalpalatāḥ (पञ्चकल्पलताः), pañcakāmadughāḥ (पञ्चकामदुघाः) and pañcaratnāmbāḥ (पञ्चरत्नाम्बाः) respectively. There are five śakti-s in each pīṭha and there are five pīṭha-s and thus we have to worship twenty five śakti-s pañcapañcikāpūjā.

These five pīṭha-s are to be visualized with bigger throne at the bottom and the smallest throne at the top. This is based on the fact that the lowest pīṭha is the grossest and the top most pīṭha is the subtlest. In fact, this can be said as the subtlest because, in this pīṭha, the aspirant becomes one with Her. These pīṭha-s represent five stages of samādhi beyond savikalpa stage. Savikalpa is the stage of samādhi where duality still persists. Soon after performing navāvaraṇa pūjā, one is supposed to contemplate Her to ultimately become one with Her. Contemplation attains perfection in successive stages, which are represented by these five pīṭha-s. In the fifth pīṭha, the one who performed navāvaraṇa pūjā with perfection and devotion becomes one with Her. The five stages of samādhi are sāmya (state of equilibrium), laya (absorption), vināśa (destruction or removal), atyantābhāva (absolute non-existence) and aikya (oneness with Her).

There are two different versions in doing pañcapañcikāpūjā. One is to merely contemplate on this aspect of becoming one with Her. Another is doing both pūjanaṁ and tarpaṇaṁ. Both are acceptable, as Lalitāmbikā alone prevails in the form of five Devi-s in the middle of each pīṭha. This is evident from the fact that mūlamantra is prefixed to the mantra for the pūjā done in the Bindu. Secondly, no pūjā or tarpaṇa can be done in the Bindu, except for Lalitāmbikā.  However, as this is related to the different stages of samādhi, it would be ideal to contemplate Her.

In the following mantras, numerical indicate the following.

1 – Middle (always prefixed with mūlamantra and Śrī Vidyā and represents Lalitāmbikā); 2 - vāyukoṇa (North West); 3 - īśāna (North East); 4 - agni (South East); 5 - nairṛti (South West). These numerical are indicated in the diagram below.

Those who perform both pūjā and tarpaṇa should use spptn and those who wish to contemplate Her should use namaḥ (नमः). Certain mantras are given in abbreviated forms without losing the essence of the mantras.  

pancha pashika

i) Pañcalakṣmyaḥ पञ्चलक्ष्म्यः

(bottom most, marked in green)

1. 4 - mūlaṁ - श्रीविद्यालक्ष्म्यम्बा spptn / नमः। śrīvidyālakṣmyambā spptn / namaḥ |

2. 4 - श्रीं लक्ष्मिलक्ष्म्यम्बा spptn / नमः ॥ śrīṁ lakṣmilakṣmyambā spptn / नमः ॥

3. 4 - ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्री महालक्ष्म्यै नमः। महालक्ष्म्यम्बा spptn / नमः ॥

  4 - om śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ om śrī mahālakṣmyai namaḥ | mahālakṣmyambā spptn / नमः ॥

4. 4 - श्रीं ह्रीं क्लीं त्रिशक्तिलक्ष्म्यम्बा spptn / नमः ॥ 4 - śrīṁ hrīṁ klīṁ triśaktilakṣmyambā spptn / नमः ॥

5. 4 - श्रीं सहकलह्रीं श्रीं सर्वसाम्राज्यलक्ष्म्यम्बा spptn / नमः ॥

    4 - śrīṁ sahakalahrīṁ śrīṁ sarvasāmrājyalakṣmyambā spptn / नमः ॥

ii) Pañcakośāmbāḥ पञ्चकोशाम्बा:

(Second from the base marked in red)

1. 4 – मूलं - श्रीविद्याकोशाम्बा spptn / नमः ॥

    4 - mūlaṁ - śrīvidyākośāmbā spptn / नमः ॥

2. 4 - ॐ ह्रीं हंससोहं स्वाहा। परंज्योतिःकोशाम्बा spptn / नमः ॥

    4 - om hrīṁ  haṁsasohaṁ svāhā |  paraṁjyotiḥkośāmbā spptn / नमः ॥

3. 4 - ॐ हंसः परनिष्कलाकोशाम्बा spptn / नमः ॥ 4 - om haṁsaḥ paraniṣkalākośāmbā spptn / नमः ॥

4. 4 - हंसः अजपाकोषाम्बा spptn / नमः ॥ 4 -  haṁsaḥ ajapākoṣāmbā spptn / नमः ॥

5. 4 - अं to क्षं (all the 51 letters) मातृकाकोशाम्बा spptn / नमः ॥

    4 - aṁ to kṣaṁ ((all the 51 letters)  mātṛkākośāmbā spptn / नमः ॥

iii) Pañcakalpalatāḥ पञ्चकल्पलताः

(third from the base marked in blue colour)

1. 4 - मूलं – श्रीविद्याकल्पलाताम्बा spptn / नमः ॥  

    4 - mūlaṁ - śrīvidyākalpalātāmbā spptn / नमः ॥

2. 4 - ह्रीं क्लीं ऐं ब्लूं स्त्रीं पञ्चकामेश्वरी त्वरिताकल्पलताम्बा spptn / नमः ॥  

    4 - hrīṁ klīṁ aiṁ blūṁ strīṁ pañcakāmeśvarī tvaritākalpalatāmbā spptn / नमः ॥  

3. 4 - ॐ ह्रीं ह्रां हसकलह्रीं ॐ सरस्वत्यै नमः हस्रैं पारिजातेश्वरीकल्पलताम्बा spptn / नमः ॥  

   4 - om hrīṁ hrāṁ hasakalahrīṁ om sarasvatyai namaḥ hasraiṁ pārijāteśvarīkalpalatāmbā  spptn / नमः ॥

4. 4 - श्रीं ह्रीं क्लीं ऐं क्लीं सौः कुमारी त्रिपुटाकल्पलताम्बा spptn / नमः ॥  

    4 - śrīṁ hrīṁ klīṁ aiṁ klīṁ sauḥ kumārī tripuṭākalpalatāmbā spptn / नमः ॥  

5. 4 - द्रां द्रीं कलीं ब्लूं सः पञ्चबाणेश्वरीकल्पलताम्बा spptn / नमः ॥  

    4 - drāṁ drīṁ kalīṁ blūṁ saḥ pañcabāṇeśvarīkalpalatāmbā spptn / नमः ॥  

iv) Pañcakāmadughāḥ पञ्चकामदुघाः

(fourth from the base marked in yellow).

1. 4 – मूलं – श्री विद्याकामदुघाम्बा spptn / नमः ॥  

    4 - mūlaṁ - śrī vidyākāmadughāmbā spptn / नमः ॥  

2. 4 - ॐ ह्रीं हंसः जुं सञ्जीवनि जीवं प्राणग्रन्थिस्थं कुरु कुरु स्वाहा॥ अमृतपीठेश्वरी कामदुघाम्बा spptn / नमः ॥

  4 - om hrīṁ haṁsaḥ juṁ sañjīvani jīvaṁ prāṇagranthisthaṁ kuru kuru svāhā || amṛtapīṭheśvarī kāmadughāmbā spptn / नमः ॥  

3. 4 - ऐं वद वद वाग्वादिनि ह्स्रैं क्लीं क्लिन्ने क्लेदिनि क्लेदय क्लेदय महाक्षोभं कुरु कुरु ह्स्क्ल्रीं सौः मोक्षं कुरु कुरु ह्स्रौः सुधासुकामदुघाम्बा spptn / नमः ॥  

   4 - aiṁ vada vada vāgvādini hsraiṁ klīṁ klinne kledini kledaya kledaya mahākṣobhaṁ kuru kuru hsklrīṁ sauḥ mokṣaṁ kuru kuru hsrauḥ sudhāsukāmadughāmbā spptn / नमः ॥

4. 4 - ऐं ब्लूं झ्रौं जुं सः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहा। अमृतेश्वरीकामदुघाम्बा spptn / नमः ॥  

  4 - aiṁ blūṁ jhrauṁ juṁ saḥ amṛte amṛtodbhave amṛteśvari amṛtavarṣiṇi amṛtaṁ srāvaya srāvaya svāhā | amṛteśvarīkāmadughāmbā spptn / नमः ॥

5. 4 - ॐ ह्रीं श्रीं क्लीं ॐ नमो भगवति माहेश्वरि अन्नपूर्णे ममाभिलषितमन्नं देहि स्वाहा। अन्नपूर्णाकामदुघाम्बा spptn / नमः ॥

  4 - om hrīṁ śrīṁ klīṁ om namo bhagavati māheśvari annapūrṇe mamābhilaṣitamannaṁ dehi svāhā | annapūrṇākāmadughāmbā spptn / नमः ॥

v) Pañcaratnāmbāḥ पञ्चरत्नाम्बाः

(top most marked in violet)

1. 4 - मूलं श्रीविद्यारत्नाम्बा spptn / नमः ॥ 4 - mūlaṁ śrīvidyāratnāmbā spptn / नमः ॥

2. 4 - ज्झ्रीं महाचन्डे तेजः सङकर्षिणि कालमन्थाने हः सिद्धलक्ष्मीरत्नाम्बा spptn / नमः ॥

    4 - jjhrīṁ mahācanḍe tejaḥ saṅakarṣiṇi kālamanthāne haḥ siddhalakṣmīratnāmbā spptn / नमः ॥

3. 4 - ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवति श्रीराजमातङ्कीश्वरी सर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्ववशङ्करि सर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं श्रीराजमातङ्गीशरीरत्नाम्बा spptn / नमः ॥  

  4 - aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ om namo bhagavati śrīrājamātaṅkīśvarī sarvajanamanohari sarvamukharañjani klīṁ hrīṁ śrīṁ sarvarājavaśaṅkari sarvastrīpuruṣavaśaṅkari sarvaduṣṭamṛgavaśaṅkari sarvasatvavaśaṅkari sarvalokavaśaṅkari trailokyaṁ me vaśamānaya svāhā sauḥ klīṁ aiṁ śrīṁ hrīṁ aiṁ śrīrājamātaṅgīśarīratnāmbā spptn / नमः ॥

4. 4 - श्रीं ह्रीं श्रीं भुवनेश्वरीरत्नाम्बा spptn / नमः ॥

   4 - śrīṁ hrīṁ śrīṁ bhuvaneśvarīratnāmbā spptn / नमः ॥

5. 4 - ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्बे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्त चक्षुर्मुखगतिजिह्वास्त्म्भनं कुरु कुरु  शीघ्रं वश्यं ऐं ग्लौं ऐं ठः ठः ठः ठः हुं फट् स्वाहा। वाराहीरत्नाम्बा spptn / नमः ॥

   4 - aiṁ glauṁ aiṁ namo bhagavati vārtāli vārtāli vārāhi vārāhi varāhamukhi varāhamukhi  andhe andhini namaḥ rundhe rundhini namaḥ jambe jambhini namaḥ mohe mohini namaḥ stambhe stambhini namaḥ sarvaduṣṭapraduṣṭānāṁ sarveṣāṁ sarvavākcitta cakṣurmukhagatijihvāstmbhanaṁ kuru kuru  śīghraṁ vaśyaṁ aiṁ glauṁ aiṁ ṭhaḥ ṭhaḥ ṭhaḥ ṭhaḥ huṁ phaṭ svāhā | vārāhīratnāmbā spptn / नमः ॥