1. Dhyānaṃ (ध्यानं) -

 

akhaṇḍaika-varānandakare para-sudhātmani

smarācchanda sphuranāmatra nidhehyamṛta-rūpiṇī 1

अखण्डैकवरानन्दकरे परसुधात्मनि ।

स्मराच्छन्द स्फुरनामत्र निधेह्यमृतरूपिणी ॥ १ ॥

 

                Residing in and constituting the ocean of pure consciousness, the Divine Father Sadāśiva is radiant, fully active and eager to fulfill all the desires and tasks.

 

sūryakoṭi pratikāśaṃ candrakoṭi-suśītalam

aṣṭādaśabhujaṃ devaṃ pañcavaktraṃ trilocanam 2

सूर्यकोटि प्रतिकाशं चन्द्रकोटिसुशीतलम् ।

अष्टादशभुजं देवं पञ्चवक्त्रं त्रिलोचनम् ॥ २ ॥

 

                Radiating with the splendor of zillions of Suns and also with the same coolness and comfort of zillions of moons, the Divine Father Sadāśiva has eighteen arms, five heads and is three-eyed.

 

amṛtārṇava madhyasthaṃ brahmapadmo paristhitam

vṛṣārūḍhaṃ nīlakaṇṭhaṃ sarvābharaṇa-bhūṣitam 3

अमृतार्णव मध्यस्थं ब्रह्मपद्मो परिस्थितम् ।

वृषारूढं नीलकण्ठं सर्वाभरणभूषितम् ॥ ३ ॥

 

                Situated in the midst of an ocean of consciousness and nectar, upon a lotus emanating from the Creator Lord Brahma and mounted upon a bull, we pray to the Divine Father Lord Nīlakaṇṭha Sadāśiva, who is adorned with all types of precious ornaments.

               

kapāla-khaṭvāṅga-dharaḥ ghaṇṭā-ḍamaru-vādinam

pāśāṅkuśa-dharaṃ devaṃ gada-muśala-dhāriṇam 4

कपालखट्वाङ्गधरः घण्टाडमरुवादिनम् ।

पाशाङ्कुशधरं देवं गदमुशलधारिणम् ॥ ४ ॥

 

                He holds a skull cup, a staff with a mounted skull, a bell, a drum, a rope, elephant goad, mace and a plough.

 

khaḍga-kheṭaka-paṭṭīśaṃ mudgarac-chūla-kuntilam

vicitra-kheṭakaṃ-muṇḍaṃ varadā'bhaya-mālinam 5

खड्गखेटकपट्टीशं मुद्गरच्छूलकुन्तिलम् ।

विचित्रखेटकंमुण्डं वरदाऽभयमालिनम् ॥ ५ ॥

 

                The Divine Father who is omniscient, also holds a sword, a shield, a spear with a sharp edge, a hammer, a trident, a spear with blunt edge, a sword belt, a severed head, wish granting and fear allaying hand gestures.

 

lohitaṃ devadeveśaṃ bhāvaye sādhakottamaḥ

bhāvayecca surādevīṃ candra-koṭyuta-prabham 6

लोहितं देवदेवेशं भावये साधकोत्तमः ।

भावयेच्च सुरादेवीं चन्द्रकोट्युतप्रभम् ॥ ६ ॥

 

                He is also adorned with a serpent and must be contemplated as such by the best of His devotees and sincere sādhakas. It is also necessary to contemplate upon the Divine Mother Surādevī as one who is radiant with the mesmerizing effects of zillions of moons.

 

hima-kundendu-dhavalāṃ pañcavaktrāṃ trilocanām

aṣṭādaśabhujairyuktāṃ sarvānanda-karodyatām 7

हिमकुन्देन्दुधवलां पञ्चवक्त्रां त्रिलोचनाम् ।

अष्टादशभुजैर्युक्तां सर्वानन्दकरोद्यताम् ॥ ७ ॥

 

                White in complexion resembling a fragrant white jasmine flower, bearing five faces, three-eyed and eighteen armed Divine Father Sadāśiva provides complete delight in all aspects.

 

om̐ hasakṣamalavarayūm̐ ānandabhairavāya phaṭ

ॐ हसक्षमलवरयूँ आनन्दभैरवाय फट् ।

 

om̐ hasakṣamalavarayūm̐ ānandabhairavyai vauṣaṭ

ॐ हसक्षमलवरयूँ आनन्दभैरव्यै वौषट् ।

 

om̐ hasakṣamalavarayūm̐ ānandabhairavānandabhairavī śrīpādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ हसक्षमलवरयूँ आनन्दभैरवानन्दभैरवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

Dip in the vessel with the left hand thumb and middle finger and wet the fingers meditating upon the union of  Ānanda-bhairava and Ānanda-bhairavī, the union of the static and dynamic aspects of the Super-consciousness.

 

[The Ānanda Bhairava bīja (seed) mantra hskṣmlavarayūm̐ (ह्स्क्ष्म्लवरयूँ), is split up into the following bīja-s “ha”, “sa”, “kṣa”, “ma”, “la”, “va”, “ra”, “yūm̐”. The ether (ākāśa), part of the five principal elements, is represented by h”, this bīja also represents Lord Śiva, signifying purity, bliss and super-consciousness. The bīja “srepresents the Divine Mother Śakti, who is the expansion, pulse or the vibration of the super-consciousness and the cause of the entire Creation, it’s Preservation and Destruction/Transformation and it’s repeat cycle. The bīja “kṣ”, signifies protection. This bīja is composed of two bījas “ksignifying cit śakti or pure consciousness and “”, signifying māyā śakti, which is the cosmic virtual reality surrounding the consciousness and giving it the impression that it’s an independent being and also providing the cognitive faculties to recognize the Creation around it and fully masking the Absolute Truth, that it is none other than the pure super-consciousness Itself and not the body or mind! The bīja “m”, signifies the individual soul or consciousness (jīva), that has the intrinsic quest to realize the Divine by acquiring the ultimate knowledge that can lead towards self-realization and ultimate liberation and is also the means for its salvation. The bīja “la”, signifies the Earth (pṛthvī) element providing the support for sustenance and the grounding of one’s ego. The bīja “va”, signifies the water (jala) element, essential for sustenance of the entire Creation. The bīja “ra”, signifies the fire (agni) element, which provides the illumination and heat that is essential for survival. The bīja “yūm̐”, represents the nivṛtti bīja, signifying rest or repose of the mind on the soul (ātma), without any inhibitions and thoughts. The bīja “yūm̐”, also consists of the bīja-s “y” and “ūm̐”. The bīja “y”, signifies the air (vāyu) element and is the essential breath (prāṇa) that is required for survival. The bīja “ūm̐”, signifies the mātṛkā devi ūrdhvakeśī, signifying excellence and greatness and also the power of expulsion of all attachments and inhibitions, to unite with the Divine.

 

This above combined bīja, conveys the devolution of the super-consciousness through its pulsation to the individual consciousness, the manifestation of the entire Creation together with the five principal natural elements required for the Sustenance and Destruction/Transformation. It also seeds the quest in every soul to seek the Divine and its true source of origin. ]

 

om̐ klīm̐ kulasthāmṛtākāre-siddhi-jñānakare pare

amṛtatvaṃ nidhehyatra vastuni klinnarūpiṇi 1

ॐ क्लीँ कुलस्थामृताकारेसिद्धिज्ञानकरे परे ।

अमृतत्वं निधेह्यत्र वस्तुनि क्लिन्नरूपिणि ॥ १ ॥

 

                O Divine Mother, you are the embodiment of the bījas om̐, klīm̐ and all others, please shower the nectar of bliss and elevate our consciousness to the point of enlightenment.

 

saum̐ tadrūpaikara-sākhyaṃ ca datvā hyetat-svarūpiṇi

bhūtvā kulāmṛtākāraṃ mayi viśphuraṇaṃ kuru 2

सौँ तद्रूपैकरसाख्यं च दत्वा ह्येतत्स्वरूपिणि ।

भूत्वा कुलामृताकारं मयि विश्फुरणं कुरु ॥ २ ॥

 

                O Divine Mother, you are the embodiment of supreme bliss and described as the bīja saum̐. Please uplift and throb our consciousness towards self-realization and attainment of liberation.

 

om̐ haṃsaḥ tarpayāmi

ॐ हंसः तर्पयामि ।

 

                Uttering the above mantra, once again offer tarpaṇa (sprinkling water) and perform the Kavaca, Astra, Matsya, Yoni and Dhenu mudras on to the vessel, repeating the mūla mantra seven times.

 

om̐ hūm̐ hrīm̐ klīm̐ aim̐ viparītapratyaṅgirāyai svāhā

ॐ हूँ ह्रीँ क्लीँ ऐँ विपरीतप्रत्यङ्गिरायै स्वाहा ।

 

  1. Arghya pātra (अर्घ्य पात्र) -

 

After establishing the Viśeṣa Śrī Kalaśa, we take a few spoonfuls of water and ingredients from this vessel and transfer to another vessel which will be the Arghya Pātra. This Arghya Pātra, is to be placed to the left of the Viśeṣa Śrī Kalaśa. This vessel is placed upon the below maṇḍala and the associated mantras are recited.

 

 

 

om̐ viparītapratyaṅgirāpādyapātrādhārāya namaḥ gandhākṣatapuṣpāṇi samarpayāmi

ॐ विपरीतप्रत्यङ्गिरापाद्यपात्राधाराय नमः गन्धाक्षतपुष्पाणि समर्पयामि ।

 

om̐ namaḥ   (Offer water into the vessel)

ॐ नमः ।

 

om̐ vaṣaṭ   (Offer flowers into the vessel)

ॐ वषट् ।

 

om̐ namaḥ

ॐ नमः ।

 

                Some flowers, incense etc. can be placed in the vessel and the “astrāya phaṭ” (अस्त्राय फट्) mantra should be recited eight times, followed by the mūla mantra. The Dhenu mudra should also be displayed.

 

  1. Ācamanīya pātra (आचमनीय पात्र) -

 

After establishing the Arghya Pātra, we take a few spoonfuls of water and ingredients from the Viśeṣa Śrī Kalaśa vessel and transfer to another vessel which will be the Ācamanīya Pātra. This Ācamanīya Pātra, is to be placed to the left of the Arghya Pātra. This vessel is placed upon the below maṇḍala and the associated mantras are recited.

 

 

 

om̐ viparītapratyaṅgirā ācamanīyapātrādhārāya namaḥ gandhākṣatapuṣpāṇi samarpayāmi

ॐ विपरीतप्रत्यङ्गिरा आचमनीय पात्राधाराय नमः गन्धाक्षतपुष्पाणि समर्पयामि ।

 

om̐ namaḥ   (Offer water into the vessel)

ॐ नमः ।

 

om̐ vaṣaṭ   (Offer flowers into the vessel)

ॐ वषट् ।

 

om̐ namaḥ

ॐ नमः ।

 

                Some flowers, incense etc. can be placed in the vessel and the “astrāya phaṭ” (अस्त्राय फट्) mantra should be recited eight times, followed by the mūla mantra. The Dhenu mudra should also be displayed.

 

  1. Tattva śuddhi (तत्त्व शुद्धि) -

 

The quest for the attainment of the true knowledge of the Self, is progressed by the chanting of the following mantras, to cleanse the various elements around us and help us progress spiritually. The lelihāna mudra is invoked while chanting the below mantras.

 

tattva-śuddhyadyapi kaulikair-ācaraṇīyamiti vākyāda-vaśyaṃ karaṇīyam

तत्त्वशुद्ध्यद्यपि कौलिकैराचरणीयमिति वाक्यादवश्यं करणीयम् ।

[May the Kaula gurus and deities bestow their blessings upon us and help us maintain the perfect demeanor in our speech and in all undertakings.]

 

om̐ hūm̐ hrīm̐ klīm̐ aim̐ pṛthivyaptejo-vāyvākāśāni me śudhyantāṃ jyotirahaṃ virajāvipābhyāṃ bhūyāsaṃ svāhā

ॐ हूँ ह्रीँ क्लीँ ऐँ पृथिव्यप्तेजोवाय्वाकाशानि मे शुध्यन्तां ज्योतिरहं विरजाविपाभ्यां भूयासं स्वाहा ।

[Cleansing of the natural elements - land, water, air, fire and space]

 

om̐ hūm̐ hrīm̐ klīm̐ aim̐ prāṇāpāna-vyānodānasamānāḥ me śudhyantāṃ jyotirahaṃ virajāvipābhyāṃ bhūyāsaṃ svāhā

ॐ हूँ ह्रीँ क्लीँ ऐँ प्राणापानव्यानोदानसमानाः मे शुध्यन्तां ज्योतिरहं विरजाविपाभ्यां भूयासं स्वाहा ।

[Cleansing of the internal vital prāṇic airs]

 

om̐ hūm̐ hrīm̐ klīm̐ aim̐ sparśa-rūpa-rasa-gandha-śabdāḥ me śudhyantāṃ jyotirahaṃ virajāvipābhyāṃ bhūyāsaṃ svāhā

ॐ हूँ ह्रीँ क्लीँ ऐँ स्पर्शरूपरसगन्धशब्दाः मे शुध्यन्तां ज्योतिरहं विरजाविपाभ्यां भूयासं स्वाहा ।

[Cleansing of the senses of touch, smell etc.]

 

om̐ hūm̐ hrīm̐ klīm̐ aim̐ tvakcakṣu-jihvāghrāṇa-vācāṃsi me śudhyantāṃ jyotirahaṃ virajāvipābhyāṃ bhūyāsaṃ svāhā

ॐ हूँ ह्रीँ क्लीँ ऐँ त्वक्चक्षुजिह्वाघ्राणवाचांसि मे शुध्यन्तां ज्योतिरहं विरजाविपाभ्यां भूयासं स्वाहा ।

[Cleansing of our speech.]

 

om̐ hūm̐ hrīm̐ klīm̐ aim̐ prakṛty-ahaṃkāra-manobuddhi-śrotrāṇi me śudhyantāṃ jyotirahaṃ virajāvipābhyāṃ bhūyāsaṃ svāhā

ॐ हूँ ह्रीँ क्लीँ ऐँ प्रकृत्यहंकारमनोबुद्धिश्रोत्राणि मे शुध्यन्तां ज्योतिरहं विरजाविपाभ्यां भूयासं स्वाहा ।

[Cleansing of our ego, mind, intellect, discernment etc.]

 

  1. Āvāhana

 

Devi is to be welcomed into our heart and established in our breath through meditation and prāṇāyama.

 

The following mantras are to be recited as well –

 

  1. Mūla mantra first.

om̐ hūm̐ hrīm̐ klīm̐ aim̐ viparītapratyaṅgirāyai svāhā

ॐ हूँ ह्रीँ क्लीँ ऐँ विपरीतप्रत्यङ्गिरायै स्वाहा ।

 

  1. Next recite the below mantra.

śrī bhairava sahite śrī pratyaṅgire ihāgaccha iha sannirudhya sannirudhya mama sarvopacāra sahitām pūjām gṛṇha gṛṇha

श्री भैरव सहिते श्री प्रत्यङ्गिरे इहागच्छ इह सन्निरुध्य सन्निरुध्य मम सर्वोपचार सहिताम् पूजाम् गृण्ह गृण्ह ।

 

  1. Display all the āvāhana mudras.

 

  1. Yantra prāṇapratiṣṭhā vidhiḥ ( यन्त्र प्राणप्रतिष्ठाविधिः ) :-

 

For the yantra worship, we need to first worship as before the pīṭha devatas, maṇḍala-s and pīṭha śakti-s, upon which the yantra is to be placed.

 

 

  1. Pīṭha pūja ( पीठ पूज ) :-

   Utter the following mantras, to felicitate the pīṭha devatās (pedestal deities). Whenever the word ‘namaḥ’, is uttered, please sprinkle some water through the tweezer holding a ginger piece. The water should be from the viśeṣārghya :-

  

om̐ maṃ manḍūkādi paratatvānta pīṭha devatābhyo namaḥ

ॐ मं मन्डूकादि परतत्वान्त पीठ देवताभ्यो नमः

 

i. pīṭhadevatā-sthāpana-pūjanam (पीठदेवतास्थापनपूजनम्)

S.no.

IAST

Devanāgari

1

om̐ aim̐ hrīm̐ śrīm̐ mam̐ maṇḍūkāya namaḥ maṇḍūka śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ मँ मण्डूकाय नमः मण्डूक शक्ति श्री पादुकां पूजयामि ।

2

om̐ aim̐ hrīm̐ śrīm̐ kam̐ kālāgni rudrāya namaḥ kālāgni rudra śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ कँ कालाग्नि रुद्राय नमः कालाग्नि रुद्र शक्ति श्री पादुकां पूजयामि ।

3

om̐ aim̐ hrīm̐ śrīm̐ kam̐ kacchapāya namaḥ kacchapa śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ कँ कच्छपाय नमः कच्छप शक्ति श्री पादुकां पूजयामि ।

4

om̐ aim̐ hrīm̐ śrīm̐ ām̐ ādhāra śaktaye namaḥ ādhāra śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ आँ आधार शक्तये नमः आधार शक्ति श्री पादुकां पूजयामि ।

5

om̐ aim̐ hrīm̐ śrīm̐ pam̐ prakṛtaye namaḥ prakṛti śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ पँ प्रकृतये नमः प्रकृति शक्ति श्री पादुकां पूजयामि ।

6

om̐ aim̐ hrīm̐ śrīm̐ kam̐ kūrmāya namaḥ kūrma śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ कँ कूर्माय नमः कूर्म शक्ति श्री पादुकां पूजयामि ।

7

om̐ aim̐ hrīm̐ śrīm̐ am̐ anantāya namaḥ ananta śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ अँ अनन्ताय नमः अनन्त शक्ति श्री पादुकां पूजयामि ।

8

om̐ aim̐ hrīm̐ śrīm̐ pam̐ pṛthivyai namaḥ pṛthvī śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ पँ पृथिव्यै नमः पृथ्वी शक्ति श्री पादुकां पूजयामि ।

9

om̐ aim̐ hrīm̐ śrīm̐ kṣam̐ kṣīra samudrāya namaḥ kṣīra samudra śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ क्षँ क्षीर समुद्राय नमः क्षीर समुद्र शक्ति श्री पादुकां पूजयामि ।

10

om̐ aim̐ hrīm̐ śrīm̐ ram̐ ratnadvīpāya namaḥ ratnadvīpa śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ रँ रत्नद्वीपाय नमः रत्नद्वीप शक्ति श्री पादुकां पूजयामि ।

11

om̐ aim̐ hrīm̐ śrīm̐ kam̐ kalpavṛkṣāya namaḥ kalpavṛkṣa śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ कँ कल्पवृक्षाय नमः कल्पवृक्ष शक्ति श्री पादुकां पूजयामि ।

12

om̐ aim̐ hrīm̐ śrīm̐ mam̐ maṇimaṇḍapāya namaḥ maṇimaṇḍapa śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ मँ मणिमण्डपाय नमः मणिमण्डप शक्ति श्री पादुकां पूजयामि ।

13

om̐ aim̐ hrīm̐ śrīm̐ svam̐ svarṇasiṃhāsanāya namaḥ svarṇasiṃhāsana śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ स्वँ स्वर्णसिंहासनाय नमः स्वर्णसिंहासन शक्ति श्री पादुकां पूजयामि ।

14

om̐ aim̐ hrīm̐ śrīm̐ dham̐ dharmāya namaḥ dharma śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ धँ धर्माय नमः धर्म शक्ति श्री पादुकां पूजयामि ।

15

om̐ aim̐ hrīm̐ śrīm̐ jñam̐ jñānāya namaḥ jñāna śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ ज्ञँ ज्ञानाय नमः ज्ञान शक्ति श्री पादुकां पूजयामि ।

16

om̐ aim̐ hrīm̐ śrīm̐ vam̐ vairājñāya namaḥ vairājña śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ वँ वैराज्ञाय नमः वैराज्ञ शक्ति श्री पादुकां पूजयामि ।

17

om̐ aim̐ hrīm̐ śrīm̐ aim̐ aiśvaryāya namaḥ aiśvarya śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ ऐँ ऐश्वर्याय नमः ऐश्वर्य शक्ति श्री पादुकां पूजयामि ।

18

om̐ aim̐ hrīm̐ śrīm̐ am̐ adharmāya namaḥ adharma śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ अँ अधर्माय नमः अधर्म शक्ति श्री पादुकां पूजयामि ।

19

om̐ aim̐ hrīm̐ śrīm̐ am̐ ājñānāya namaḥ ājñāna śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ अँ आज्ञानाय नमः आज्ञान शक्ति श्री पादुकां पूजयामि ।

20

om̐ aim̐ hrīm̐ śrīm̐ am̐ avairājñāya namaḥ avairājña śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ अँ अवैराज्ञाय नमः अवैराज्ञ शक्ति श्री पादुकां पूजयामि ।

21

om̐ aim̐ hrīm̐ śrīm̐ am̐ anaiśvaryāya namaḥ anaiśvarya śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ अँ अनैश्वर्याय नमः अनैश्वर्य शक्ति श्री पादुकां पूजयामि ।

22

om̐ aim̐ hrīm̐ śrīm̐ kam̐ kalpāntakārāyānantāya namaḥ  kalpāntakārāyānanta śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ कँ कल्पान्तकारायानन्ताय नमः  कल्पान्तकारायानन्त शक्ति श्री पादुकां पूजयामि ।

23

om̐ aim̐ hrīm̐ śrīm̐ pam̐ padmāya namaḥ padmā śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ पँ पद्माय नमः पद्मा शक्ति श्री पादुकां पूजयामि ।

24

om̐ aim̐ hrīm̐ śrīm̐ ām̐ ānandakandāya namaḥ ānandakanda śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ आँ आनन्दकन्दाय नमः आनन्दकन्द शक्ति श्री पादुकां पूजयामि ।

25

om̐ aim̐ hrīm̐ śrīm̐ sam̐ saṃvinnālāya namaḥ saṃvinnāla śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ सँ संविन्नालाय नमः संविन्नाल शक्ति श्री पादुकां पूजयामि ।

26

om̐ aim̐ hrīm̐ śrīm̐ vim̐ vikāramayakeśarebhyo namaḥ vikāramayakeśara śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ विँ विकारमयकेशरेभ्यो नमः विकारमयकेशर शक्ति श्री पादुकां पूजयामि ।

27

om̐ aim̐ hrīm̐ śrīm̐ pam̐ prakṛtyātmakapatrebhyo namaḥ prakṛtyātmakapatra śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ पँ प्रकृत्यात्मकपत्रेभ्यो नमः प्रकृत्यात्मकपत्र शक्ति श्री पादुकां पूजयामि ।

28

om̐ aim̐ hrīm̐ śrīm̐ pam̐ pañcāśadvarṇakarṇikāyai namaḥ pañcāśadvarṇakarṇikā śakti śrī pādukāṃ pūjayāmi

ॐ ऐँ ह्रीँ श्रीँ पँ पञ्चाशद्वर्णकर्णिकायै नमः पञ्चाशद्वर्णकर्णिका शक्ति श्री पादुकां पूजयामि ।

 

 

 

 

Now worship the maṇḍala of Agni/Vahni, the fire god.

 

  1. Maṇḍala-pūjanam (मण्डलपूजनम्)

i. Vahni-maṇḍala-pūjanam (वह्निमण्डलपूजनम्)

S.no.

IAST

Devanāgari

1

om̐ aim̐ hrīm̐ śrīm̐ daśakalātmane agnimaṇḍalāya namaḥ agnimaṇḍala śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ दशकलात्मने अग्निमण्डलाय नमः अग्निमण्डल शक्ति श्री पादुकां पूजयामि ।

2

om̐ aim̐ hrīm̐ śrīm̐ dhūmrārciṣe namaḥ dhūmrārci śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ धूम्रार्चिषे नमः धूम्रार्चि शक्ति श्री पादुकां पूजयामि ।

3

om̐ aim̐ hrīm̐ śrīm̐ uṣmāyai namaḥ uṣmā śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ उष्मायै नमः उष्मा शक्ति श्री पादुकां पूजयामि ।

4

om̐ aim̐ hrīm̐ śrīm̐ jvalinyai namaḥ jvalinī śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ ज्वलिन्यै नमः ज्वलिनी शक्ति श्री पादुकां पूजयामि ।

5

om̐ aim̐ hrīm̐ śrīm̐ jvālinyai namaḥ jvālinī śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ ज्वालिन्यै नमः ज्वालिनी शक्ति श्री पादुकां पूजयामि ।

6

om̐ aim̐ hrīm̐ śrīm̐ visphuliṅgnyai namaḥ visphuliṅgnī śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ विस्फुलिङ्ग्न्यै नमः विस्फुलिङ्ग्नी शक्ति श्री पादुकां पूजयामि ।

7

om̐ aim̐ hrīm̐ śrīm̐ suśriyai namaḥ suśriyā śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ सुश्रियै नमः सुश्रिया शक्ति श्री पादुकां पूजयामि ।

8

om̐ aim̐ hrīm̐ śrīm̐ svarūpāyai namaḥ svarūpā śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ स्वरूपायै नमः स्वरूपा शक्ति श्री पादुकां पूजयामि ।

9

om̐ aim̐ hrīm̐ śrīm̐ kapilāyai namaḥ kapilā śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ कपिलायै नमः कपिला शक्ति श्री पादुकां पूजयामि ।

10

om̐ aim̐ hrīm̐ śrīm̐ havyavāhanāyai namaḥ havyavāhana śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ हव्यवाहनायै नमः हव्यवाहन शक्ति श्री पादुकां पूजयामि ।

11

om̐ aim̐ hrīm̐ śrīm̐ kavyavāhanāyai namaḥ kavyavāhana śakti śrī pādukāṃ pūjayāmi।

ॐ ऐँ ह्रीँ श्रीँ कव्यवाहनायै नमः कव्यवाहन शक्ति श्री पादुकां पूजयामि।

 

 

 

 

Now worship the maṇḍala of Sūrya/Arka, the Sun god.

 

                                ii. Arka-maṇḍala-pūjanam (अर्कमण्डलपूजनम्)

S.no.

IAST

Devanāgari

1

om̐ aim̐ hrīm̐ śrīm̐ mam̐ dvādaśakalātmane sūryamaṇḍalāya namaḥ sūryamaṇḍala śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ मँ द्वादशकलात्मने सूर्यमण्डलाय नमः सूर्यमण्डल शक्ति श्री पादुकां पूजयामि ।

2

om̐ aim̐ hrīm̐ śrīm̐ kam̐ bham̐ tapinyai namaḥ tapinī śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ कँ भँ तपिन्यै नमः तपिनी शक्ति श्री पादुकां पूजयामि ।

3

om̐ aim̐ hrīm̐ śrīm̐ kham̐ bham̐ tāpinyai namaḥ tāpinī śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ खँ भँ तापिन्यै नमः तापिनी शक्ति श्री पादुकां पूजयामि ।

4

om̐ aim̐ hrīm̐ śrīm̐ gam̐ pham̐ dhūmrāyai namaḥ dhūmrā śakti śrī pādukāṃ pūjayāmi।

ॐ ऐँ ह्रीँ श्रीँ गँ फँ धूम्रायै नमः धूम्रा शक्ति श्री पादुकां पूजयामि।

 5

om̐ aim̐ hrīm̐ śrīm̐ gham̐ pam̐ marīcyai namaḥ marīciśakti śrī pādukāṃ pūjayāmi।

ॐ ऐँ ह्रीँ श्रीँ घँ पँ मरीच्यै नमः मरीचिशक्ति श्री पादुकां पूजयामि।

6

om̐ aim̐ hrīm̐ śrīm̐ ṅam̐ nam̐ jvālinyai namaḥ jvālinī śakti śrī pādukāṃ pūjayāmi।

ॐ ऐँ ह्रीँ श्रीँ ङँ नँ ज्वालिन्यै नमः ज्वालिनी शक्ति श्री पादुकां पूजयामि।

7

om̐ aim̐ hrīm̐ śrīm̐ cam̐ gham̐ rucyai namaḥ ruciśakti śrī pādukāṃ pūjayāmi।

ॐ ऐँ ह्रीँ श्रीँ चँ घँ रुच्यै नमः रुचिशक्ति श्री पादुकां पूजयामि।

8

om̐ aim̐ hrīm̐ śrīm̐ cam̐ dam̐ suṣumṇāyai namaḥ suṣumṇā śakti śrī pādukāṃ pūjayāmi।

ॐ ऐँ ह्रीँ श्रीँ चँ दँ सुषुम्णायै नमः सुषुम्णा शक्ति श्री पादुकां पूजयामि।

9

om̐ aim̐ hrīm̐ śrīm̐ jam̐ tham̐ bhogadāyai namaḥ bhogadā śakti śrī pādukāṃ pūjayāmi।

ॐ ऐँ ह्रीँ श्रीँ जँ थँ भोगदायै नमः भोगदा शक्ति श्री पादुकां पूजयामि।

10

om̐ aim̐ hrīm̐ śrīm̐ jham̐ tam̐ viśvāyai namaḥ viśvā śakti śrī pādukāṃ pūjayāmi।

ॐ ऐँ ह्रीँ श्रीँ झँ तँ विश्वायै नमः विश्वा शक्ति श्री पादुकां पूजयामि।

11

om̐ aim̐ hrīm̐ śrīm̐ ñam̐ ṇam̐ bodhinyai namaḥ bodhinī śakti śrī pādukāṃ pūjayāmi।

ॐ ऐँ ह्रीँ श्रीँ ञँ णँ बोधिन्यै नमः बोधिनी शक्ति श्री पादुकां पूजयामि।

12

om̐ aim̐ hrīm̐ śrīm̐ ṭam̐ ḍham̐ dhāriṇyai namaḥ dhāriṇī śakti śrī pādukāṃ pūjayāmi।

ॐ ऐँ ह्रीँ श्रीँ टँ ढँ धारिण्यै नमः धारिणी शक्ति श्री पादुकां पूजयामि।

13

om̐ aim̐ hrīm̐ śrīm̐ ṭham̐ ḍam̐ kṣamāyai namaḥ kṣamāśakti śrī pādukāṃ pūjayāmi।

ॐ ऐँ ह्रीँ श्रीँ ठँ डँ क्षमायै नमः क्षमाशक्ति श्री पादुकां पूजयामि।

 

Now worship the maṇḍala of Soma/Candra, the Moon god.

 

iii. Soma-maṇḍala-pūjanam (सोममण्डलपूजनम्)

S.no.

IAST

Devanāgari

1

om̐ aim̐ hrīm̐ śrīm̐ ṣoḍaśakalātmane somamaṇḍalāya namaḥ somamaṇḍala śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ षोडशकलात्मने सोममण्डलाय नमः सोममण्डल शक्ति श्री पादुकां पूजयामि ।

2

om̐ aim̐ hrīm̐ śrīm̐ am̐ amṛtāyai namaḥ amṛtā śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ अँ अमृतायै नमः अमृता शक्ति श्री पादुकां पूजयामि ।

3

om̐ aim̐ hrīm̐ śrīm̐ ām̐ mānadāyai namaḥ mānadā śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ आँ मानदायै नमः मानदा शक्ति श्री पादुकां पूजयामि ।

4

om̐ aim̐ hrīm̐ śrīm̐ im̐ pūṣāyai namaḥ pūṣā śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ इँ पूषायै नमः पूषा शक्ति श्री पादुकां पूजयामि ।

5

om̐ aim̐ hrīm̐ śrīm̐ īm̐ tuṣṭyai namaḥ tuṣṭi śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ ईँ तुष्ट्यै नमः तुष्टि शक्ति श्री पादुकां पूजयामि ।

6

om̐ aim̐ hrīm̐ śrīm̐ um̐ puṣṭyai namaḥ puṣṭi śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ उँ पुष्ट्यै नमः पुष्टि शक्ति श्री पादुकां पूजयामि ।

7

om̐ aim̐ hrīm̐ śrīm̐ ṛm̐ śaśinyai namaḥ śaśinī śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ ऋँ शशिन्यै नमः शशिनी शक्ति श्री पादुकां पूजयामि ।

8

om̐ aim̐ hrīm̐ śrīm̐ ṝm̐ dhṛtyai namaḥ dhṛti śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ ॠँ धृत्यै नमः धृति शक्ति श्री पादुकां पूजयामि ।

9

om̐ aim̐ hrīm̐ śrīm̐ ḷm̐ candrikāyai namaḥ candrikā śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ ऌँ चन्द्रिकायै नमः चन्द्रिका शक्ति श्री पादुकां पूजयामि ।

10

om̐ aim̐ hrīm̐ śrīm̐ ḹm̐ kāntyai namaḥ kānti śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ ॡँ कान्त्यै नमः कान्ति शक्ति श्री पादुकां पूजयामि ।

11

om̐ aim̐ hrīm̐ śrīm̐ em̐ jyautsnāyai namaḥ jyautsnā śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ एँ ज्यौत्स्नायै नमः ज्यौत्स्ना शक्ति श्री पादुकां पूजयामि ।

12

om̐ aim̐ hrīm̐ śrīm̐ aim̐ śriyai namaḥ śrīyā śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ ऐँ श्रियै नमः श्रीया शक्ति श्री पादुकां पूजयामि ।

13

om̐ aim̐ hrīm̐ śrīm̐ om̐ prītyai namaḥ prīti śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ ओँ प्रीत्यै नमः प्रीति शक्ति श्री पादुकां पूजयामि ।

14

om̐ aim̐ hrīm̐ śrīm̐ aum̐ aṅgadāyai namaḥ aṅgadā śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ औँ अङ्गदायै नमः अङ्गदा शक्ति श्री पादुकां पूजयामि ।

15

om̐ aim̐ hrīm̐ śrīm̐ am̐ pūrṇāyai namaḥ pūrṇā śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ अँ पूर्णायै नमः पूर्णा शक्ति श्री पादुकां पूजयामि ।

16

om̐ aim̐ hrīm̐ śrīm̐ aḥ pūrṇāmṛtāyai namaḥ pūrṇāmṛtā śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ अः पूर्णामृतायै नमः पूर्णामृता शक्ति श्री पादुकां पूजयामि ।

17

om̐ aim̐ hrīm̐ śrīm̐ sam̐ satvāyai namaḥ satvā śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ सँ सत्वायै नमः सत्वा शक्ति श्री पादुकां पूजयामि ।

18

om̐ aim̐ hrīm̐ śrīm̐ ram̐ rajase namaḥ rajaḥ śakti śrī pādukāṃ pūjayāṃi ।

ॐ ऐँ ह्रीँ श्रीँ रँ रजसे नमः रजः शक्ति श्री पादुकां पूजयांइ ।

19

om̐ aim̐ hrīm̐ śrīm̐ tam̐ tamase namaḥ tamaḥ śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ तँ तमसे नमः तमः शक्ति श्री पादुकां पूजयामि ।

20

om̐ aim̐ hrīm̐ śrīm̐ ām̐ ātmane namaḥ ātmā śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ आँ आत्मने नमः आत्मा शक्ति श्री पादुकां पूजयामि ।

21

om̐ aim̐ hrīm̐ śrīm̐ am̐ antarātmane namaḥ antarātma śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ अँ अन्तरात्मने नमः अन्तरात्म शक्ति श्री पादुकां पूजयामि ।

22

om̐ aim̐ hrīm̐ śrīm̐ pam̐ paramātmane namaḥ paramātma śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ पँ परमात्मने नमः परमात्म शक्ति श्री पादुकां पूजयामि ।

23

om̐ aim̐ hrīm̐ śrīm̐ jñām̐ jñānātmane namaḥ jñānātma śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ ज्ञाँ ज्ञानात्मने नमः ज्ञानात्म शक्ति श्री पादुकां पूजयामि ।

24

om̐ aim̐ hrīm̐ śrīm̐ mām̐ māyātatvāya namaḥ māyātattva śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ माँ मायातत्वाय नमः मायातत्त्व शक्ति श्री पादुकां पूजयामि ।

25

om̐ aim̐ hrīm̐ śrīm̐ kam̐ kalātattvāya namaḥ kalātattva śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ कँ कलातत्त्वाय नमः कलातत्त्व शक्ति श्री पादुकां पूजयामि ।

26

om̐ aim̐ hrīm̐ śrīm̐ vim̐ vidyātattvāya namaḥ vidyātattva śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ विँ विद्यातत्त्वाय नमः विद्यातत्त्व शक्ति श्री पादुकां पूजयामि ।

27

om̐ aim̐ hrīm̐ śrīm̐ pam̐ paratattvāya namaḥ paratattva śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ पँ परतत्त्वाय नमः परतत्त्व शक्ति श्री पादुकां पूजयामि ।

 

 

        Now worship the 12 pīṭha śakti-s placed above the maṇḍala-s.

 

iv. Pīṭha-śakti-pūjanam (पीठशक्तिपूजनम्)

S.no.

IAST

Devanāgari

1

om ̐aim̐ hrīm̐ śrīm̐ ādhāraśaktibhyo namaḥ ādhāraśakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ आधारशक्तिभ्यो नमः आधारशक्ति श्री पादुकां पूजयामि ।

2

om ̐aim̐ hrīm̐ śrīm̐ jayāśaktibhyo namaḥ jayāśakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ जयाशक्तिभ्यो नमः जयाशक्ति श्री पादुकां पूजयामि ।

3

om ̐aim̐ hrīm̐ śrīm̐ vijayāśaktibhyo namaḥ vijayāśakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ विजयाशक्तिभ्यो नमः विजयाशक्ति श्री पादुकां पूजयामि ।

4

om ̐aim̐ hrīm̐ śrīm̐ ajitāśaktibhyo namaḥ ajitāśakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ अजिताशक्तिभ्यो नमः अजिताशक्ति श्री पादुकां पूजयामि ।

5

om ̐aim̐ hrīm̐ śrīm̐ aparājitāśaktibhyo namaḥ aparājita śakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ अपराजिताशक्तिभ्यो नमः अपराजित शक्ति श्री पादुकां पूजयामि ।

6

om ̐aim̐ hrīm̐ śrīm̐ nityāśaktibhyo namaḥ nityāśakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ नित्याशक्तिभ्यो नमः नित्याशक्ति श्री पादुकां पूजयामि ।

7

om ̐aim̐ hrīm̐ śrīm̐ vilāsinīśaktibhyo namaḥ vilāsinīśakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ विलासिनीशक्तिभ्यो नमः विलासिनीशक्ति श्री पादुकां पूजयामि ।

8

om ̐aim̐ hrīm̐ śrīm̐ dogghrāśaktibhyo namaḥ dogghrāśakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ दोग्घ्राशक्तिभ्यो नमः दोग्घ्राशक्ति श्री पादुकां पूजयामि ।

9

om ̐aim̐ hrīm̐ śrīm̐ aghorāśaktibhyo namaḥ aghorāśakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ अघोराशक्तिभ्यो नमः अघोराशक्ति श्री पादुकां पूजयामि ।

10

om ̐aim̐ hrīm̐ śrīm̐ maṅgalāśaktibhyo namaḥ maṅgalāśakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ मङ्गलाशक्तिभ्यो नमः मङ्गलाशक्ति श्री पादुकां पूजयामि ।

11

om ̐aim̐ hrīm̐ śrīm̐ pratyaṅgirāyoga pīṭhātmane namaḥ pratyaṅgirā pīṭhaśakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ प्रत्यङ्गिरायोग पीठात्मने नमः प्रत्यङ्गिरा पीठशक्ति श्री पादुकां पूजयामि ।

12

om ̐aim̐ hrīm̐ śrīm̐ sadāśivamahāpretapadmāsanāya namaḥ pretāsanāśakti śrī pādukāṃ pūjayāmi ।

ॐ ऐँ ह्रीँ श्रीँ सदाशिवमहाप्रेतपद्मासनाय नमः प्रेतासनाशक्ति श्री पादुकां पूजयामि ।

 

This article is written by Krishna Vallapareddy and can be contacted at Krishna@manblunder.com

                                                                                                                                            Click here for Part 5