Śrī Ucchiṣṭa Gaṇapati Yantra Āvaraṇa Pūja        

Prologue :- 

All tantra sādhanas involve the worship of the deity, through the form of a yantra (maṇḍala). The yantras are sacred geometric diagrams, that are deemed to represent the japa sādhana deity, at the very centre, covered by other deities. The coverings or āvaraṇas, are usually at the corners or centres, of intersecting geometric figures.

The pīṭha and āvaraṇa pūjas are performed during the mantra japa, after the dhyāna verse. The pūjas are for worshipping the yantra of śrī ucchiṣṭa gaṇapati, to bestow His grace on the mantra japa and sādhana. Pīṭha represents the table or stool, upon which the yantra is placed. Usually, the yantra is placed on a red or yellow cloth.

It is very important to note, that the directions mentioned on yantras related to tantra sādhana, are not necessarily the same as their geographical equivalents. In tantra, the directions for deities, can be different from the geographical notation and it also varies by the gender of the deity. In general, For male deities, the East direction is the geophraphical South and for female deities, it’s the geographical North. For śrī vidyā related deities, the East is usually on the geographical north.

The direction of East is where South should be in the yantra of śrī ucchiṣṭa gaṇapati, for worshipping the śaktis. Please follow the enumerated corners in the yantra, for each of the āvaraṇa deities. The pīṭha devatās are not represented on the yantra, since the yantra itself is placed on the pīṭha.

Before starting the pūja, ensure that you have a brass plate, some water in a jug or a container, as well as a disposable container for the water. Another viśeṣa arghya vessel (water container) should also be kept ready for the tarpaṇa. Keep some flower petals, kumkum (red powder), clarified butter or ghee, a clean cloth and some unbroken rice or akṣatas ready as well. A spoon or uttaraṇi, should be handy for the tarpaṇa. This should be done in the similar manner as the śrī cakra āvaraṇa pūja. The flower petals can be placed from the left hand and the tarpaṇa from the right hand. Internal worship can also be done by those, who’re unable to perform in a ritualistic manner.

pīṭha puja ( पीठ पूज ) :-   

Utter the following mantra, to felicitate the pīṭha devatās :-

ॐ मं मन्डूकादि परतत्वान्त पीठ देवताभ्यो नमः

oṃ maṃ manḍūkādi paratatvānta pīṭha devatābhyo namaḥ

Worship the 9 pīṭha devathās starting from east, in clockwise direction.

S.no.

IAST

Devanāgari

Yantra  Direction

Geographic Direction

1

oṃ tīvrāyai namaḥ

ॐ तीव्रायै नमः

East

South

2

oṃ cālinyai namaḥ

ॐ चालिन्यै नमः

South-East

South-West

3

oṃ nandāyai namaḥ

ॐ नन्दायै नमः

South

West

4

oṃ bhogadāyai namaḥ

ॐ भोगदायै नमः

South-West

North-West

5

oṃ kāmarūpinyai namaḥ

ॐ कामरूपिन्यै नमः

West

North

6

oṃ ugrāyai namaḥ

ॐ उग्रायै नमः

North-West

North-East

7

oṃ tejovatyai namaḥ

ॐ तेजोवत्यै नमः

North

East

8

oṃ satyāyai namaḥ

ॐ सत्यायै नमः

North-East

South-East

9

oṃ vighnanāśināyai namaḥ

ॐ विघ्ननाशिनायै नमः

Center

Center

 

yantra āvaraṇa pūja ( यन्त्र आवरण पूज ) :-

Place the yantra on a brass plate/mug and wash (abhiṣekam) the yantra with ghee (clarified butter) and milk. Scrub with a clean cloth.

offer āsana (seat) with the mantra –

oṃ gaṃ sarvaśakti kamalāsanāya namaḥ

ॐ गं सर्वशक्ति कमलासनाय नमः

Place the yantra in the center of the pīṭha (pedestal) for the pratiṣṭhā (installation of the yantra). Perform the arghya, pādya and all upacāras, if possible (Reference is to the śrī ucchiṣṭagaṇeśa ṣoḍaśopacārapūjā. If this pūjā was already performed before, then please proceed further).

Utter the following mantra with flowers to the lord, to indicate that we’re offering all upacāras with this mantra itself –

oṃ samvinmayaḥ parodeva parāmṛta rasa priyaḥ

anujñām dehi gaṇapa parivārārcanāya me pūjitaḥ tarpitostu

ॐ सम्विन्मयः परोदेव परामृत रस प्रियः ।

अनुज्ञाम्  देहि गणप परिवारार्चनाय मे पूजितः तर्पितोस्तु ॥

The yantra of śrī ucchiṣṭa gaṇapati navārṇa mantra in IAST and Devanāgari are below. The numbers indicated represent the location of the  āvaraṇa deities. :-

Starting from the āgneya – south east (geographical north east) corner to the other corners, utter the following mantras:-

 

Directions in the gaṇeśa pūjā

Directions in the śrī pūjā

SW

W

NW

NE

E

SE

S

 

N

N

 

S

SE

E

NE

NW

W

SW

 

The deities of the enclosures (āvaraṇas), constitute the śaktis of gaṇeśas six limbs (ṣaḍaṅga). They are hṛdaya (heart) śakti, śiraḥ (head) śakti, śikhā śakti (tuft of the hair), kavaca (armour) śakti, netratraya (eyes, including the ājñā chakra) śakti and astra (weapons) śakti.

Using the direction format of the śrī pūjā, worship the above śaktis.

S.no.

IAST

devanāgari

Yantra direction

Geographic direction

1.

oṃ gāṃ hasti hṛdayāya namaḥ hṛdaya śrī pādukām pūjayāmi tarpayāmi namaḥ

ॐ गां हस्ति हृदयाय नमः हृदय श्री पादुकाम् पूजयामि तर्पयामि नमः

agnikoṇe (south-east)

NE

2.

oṃ gīṃ piśāci śirase svāhā śiraḥ śrī pādukām pūjayāmi tarpayāmi namaḥ

ॐ गीं पिशाचि शिरसे स्वाहा शिरः श्री पादुकाम् पूजयामि तर्पयामि नमः

nairṛtye (south-west)

 

SE

3.

oṃ gūṃ likhe śikhāyai vaṣaṭ śikhā śrī pādukām pūjayāmi tarpayāmi namaḥ

ॐ गूं लिखे शिखायै वषट् शिखा श्री पादुकाम् पूजयामि तर्पयामि नमः

vāyavye (north-west)

NW

4.

oṃ gaiṃ svāhā kavacāya huṃ kavacāya śrī pādukām pūjayāmi tarpayāmi namaḥ

ॐ गैं स्वाहा कवचाय हुं कवचाय श्री पादुकाम् पूजयामि तर्पयामि नमः

īśānye  (north-east)

NE

5.

oṃ gauṃ hasti piśāci likhe svāhā netratrayāya vauṣaṭ netratraya śrī pādukām pūjayāmi tarpayāmi namaḥ

ॐ गौं हस्ति पिशाचि लिखे स्वाहा नेत्रत्रयाय वौषट् नेत्रत्रय श्री पादुकाम् पूजयामि तर्पयामि नमः

madhye (at the center)

Center

6.

oṃ gaḥ hasti piśāci likhe svāhā astrāya phaṭ astra śrī pādukām pūjayāmi tarpayāmi namaḥ

ॐ गः हस्ति पिशाचि लिखे स्वाहा अस्त्राय फट् अस्त्र श्री पादुकाम् पूजयामि तर्पयामि नमः

dikṣu (at the outside)

Outside

 

offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala

bhaktyā samarpaye tubhyaṃ prathamā varaṇārcanaṃ

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं प्रथमा वरणार्चनं ॥

hold a flower for bali and utter the mantra:-

   pūjitā starpitāḥ santu

   पूजिता स्तर्पिताः सन्तु

On the 8 petals, starting from east (śrī ucchiṣṭa gaṇapati yantra - gaṇeśa pūjā format) in all the 8 directions, pray to the 8 mothers (aṣṭa mātṛkās) with the following mantras:-

S.no.

IAST

devanāgari

Yantra direction

Geographic direction

7.

oṃ brāhmyai namaḥ brāhmīśrī  pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ ब्राह्म्यै नमः ब्राह्मीश्री  पादुकां पूजयामि तर्पयामि नमः

prācyām

(East)

 

S

8.

oṃ māheśvaryai namaḥ māheśvarīśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ माहेश्वर्यै नमः माहेश्वरीश्री पादुकां पूजयामि तर्पयामि नमः

āgneyam  (South East)

SW

9.

oṃ kaumāryai  namaḥ kaumārīśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ कौमार्यै  नमः कौमारीश्री पादुकां पूजयामि तर्पयामि नमः

dakṣiṇe  (South)

 

W

10.

oṃ vaiṣṇavyai namaḥ vaiṣṇavīśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ वैष्णव्यै नमः वैष्णवीश्री पादुकां पूजयामि तर्पयामि नमः

nairṛtye

(South West)

NW

11.

oṃ vārāhyai namaḥ vārāhīśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

 

ॐ वाराह्यै नमः वाराहीश्री पादुकां पूजयामि तर्पयामि नमः

paścime

(West)

N

12.

oṃ indrāṇyai namaḥ indrāṇīśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ इन्द्राण्यै नमः इन्द्राणीश्री पादुकां पूजयामि तर्पयामि नमः

vāyuvye (North -West)

 

NE

13.

oṃ cāmuṇḍāyai namaḥ cāmuṇḍīśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ चामुण्डायै नमः चामुण्डीश्री पादुकां पूजयामि तर्पयामि नमः

uttare (North)

E

14.

oṃ mahālakṣmyai namaḥ mahālakṣmīśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ महालक्ष्म्यै नमः महालक्ष्मीश्री पादुकां पूजयामि तर्पयामि नमः

īśānye  (North East)

SE

offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala

bhaktyā samarpaye tubhyaṃ dvitīyā varaṇārcanaṃ

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं द्वितीया वरणार्चनं ॥

hold a flower for bali and utter the mantra:-

    pūjitā starpitāḥ santu

    पूजिता स्तर्पिताः सन्तु

on the outer petals, worship the 10 forms of gaṇapati starting from the east, as depicted on the yantra (śrī ucchiṣṭa gaṇapati yantra - gaṇeśa pūjā format)

S.no.

IAST

devanāgari

Yantra direction

Geographic direction

15.

oṃ vakratuṇḍāya namaḥ vakratuṇḍaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ वक्रतुण्डाय नमः वक्रतुण्डश्री पादुकां पूजयामि तर्पयामि नमः

prācyām

(East)

 

S

16.

oṃ ekadaṃṣṭrāya namaḥ ekadaṃṣṭraśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ एकदंष्ट्राय नमः एकदंष्ट्रश्री पादुकां पूजयामि तर्पयामि नमः

āgneyam (South East)

 

SW

17.

oṃ laṃbodarāya namaḥ laṃbodaraśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ लंबोदराय नमः लंबोदरश्री पादुकां पूजयामि तर्पयामि नमः

dakṣiṇe (South)

W

18.

oṃ vikaṭāya namaḥ vikaṭaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ विकटाय नमः विकटश्री पादुकां पूजयामि तर्पयामि नमः

nairṛtye  (South West)

NW

19.

oṃ dhūmravarṇāya namaḥ dhūmravarṇaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ धूम्रवर्णाय नमः धूम्रवर्णश्री पादुकां पूजयामि तर्पयामि नमः

paścime  (West)

N

20.

oṃ vighnāya namaḥ vighnaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ विघ्नाय नमः विघ्नश्री पादुकां पूजयामि तर्पयामि नमः

vāyuvye (North West)

NE

21.

oṃ gajānanāya namaḥ gajānanaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ गजाननाय नमः गजाननश्री पादुकां पूजयामि तर्पयामि नमः

uttare  (North)

E

22.

oṃ vināyakāya namaḥ vināyakaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ विनायकाय नमः विनायकश्री पादुकां पूजयामि तर्पयामि नमः

īśānye  (North East)

SE

23.

oṃ gaṇapataye namaḥ gaṇapatiśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ गणपतये नमः गणपतिश्री पादुकां पूजयामि तर्पयामि नमः

prācyeśānayormadhye  (Between East and North East)

Between SE and S.

24.

oṃ hastidantāya namaḥ hastidantaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ हस्तिदन्ताय नमः हस्तिदन्तश्री पादुकां पूजयामि तर्पयामि नमः

paścimanirṛtayormadhye – (Between West and South West)

Between NW and N.

offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala

bhaktyā samarpaye tubhyaṃ tritīyā varaṇārcanaṃ

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं त्रितीया वरणार्चनं ॥

Hold a flower for bali and utter the mantra:-

   pūjitā starpitāḥ santu

   पूजिता स्तर्पिताः सन्तु

on the bhūpurā (gates), worship the lords of the 10 directions.

starting from the east, as depicted on the yantra (śrī yantra - pūjā format)

S.no.

IAST

devanāgari

Yantra direction

Geographic direction

25.

oṃ laṃ indrāya namaḥ indraśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ लं इन्द्राय नमः इन्द्रश्री पादुकां पूजयामि तर्पयामि नमः

prācyām

(East)

 

N

26.

oṃ raṃ āgnaye namaḥ agniśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ रं आग्नये नमः अग्निश्री पादुकां पूजयामि तर्पयामि नमः

āgneyam (South East)

 

NE

27.

oṃ maṃ yamāya namaḥ yamaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ मं यमाय नमः यमश्री पादुकां पूजयामि तर्पयामि नमः

dakṣiṇe (South)

E

28.

oṃ kṣaṃ nirṛtaye namaḥ nirṛtiśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ क्षं निरृतये नमः निरृतिश्री पादुकां पूजयामि तर्पयामि नमः

nairṛtye  (South West)

SE

29.

oṃ vaṃ varuṇāya namaḥ varuṇaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ वं वरुणाय नमः वरुणश्री पादुकां पूजयामि तर्पयामि नमः

paścime  (West)

S

30.

oṃ yaṃ vāyave namaḥ vāyuśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ यं वायवे नमः वायुश्री पादुकां पूजयामि तर्पयामि नमः

vāyuvye (North West)

SW

31.

oṃ kuṃ kuberāya namaḥ kuberaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ कुं कुबेराय नमः कुबेरश्री पादुकां पूजयामि तर्पयामि नमः

uttare  (North)

W

32.

oṃ haṃ īśānāya namaḥ īśānaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ हं ईशानाय नमः ईशानश्री पादुकां पूजयामि तर्पयामि नमः

īśānye  (North East)

NW

33.

oṃ āṃ brahmaṇe namaḥ brahmaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ आं ब्रह्मणे नमः ब्रह्मश्री पादुकां पूजयामि तर्पयामि नमः

prācyeśānayormadhye  (Between East and North East)

Between NW and N.

34.

oṃ hrīṃ anantāya namaḥ anantaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ ह्रीं अनन्ताय नमः अनन्तश्री पादुकां पूजयामि तर्पयामि नमः

paścimanirṛtayormadhye – (Between West and South West)

Between SE and S.

Offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala

bhaktyā samarpaye tubhyaṃ chaturthā varaṇārcanaṃ

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं चतुर्था वरणार्चनं ॥

Hold a flower for bali and utter the mantra:-

  pūjitā starpitāḥ santu

   पूजिता स्तर्पिताः सन्तु

Similarly, on the outer bhūpurā, worship the weapons of the lords of the 10 directions.

starting from the east, as depicted on the yantra (śrī  yantra pūjā format)

S.no.

IAST

devanāgari

Yantra direction

Geographic direction

35.

oṃ vaṃ vajrāya namaḥ vajraśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ वं वज्राय नमः वज्रश्री पादुकां पूजयामि तर्पयामि नमः

prācyām

(East)

 

N

36.

oṃ śaṃ śaktaye namaḥ śaktaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ शं शक्तये नमः शक्तश्री पादुकां पूजयामि तर्पयामि नमः

āgneyam (South East)

 

NE

37.

oṃ daṃ daṇḍāya namaḥ daṇḍaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ दं दण्डाय नमः दण्डश्री पादुकां पूजयामि तर्पयामि नमः

dakṣiṇe (South)

E

38.

oṃ khaṃ khaḍgāya namaḥ khaḍgaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ खं खड्गाय नमः खड्गश्री पादुकां पूजयामि तर्पयामि नमः

nairṛtye  (South West)

SE

39.

oṃ pāṃ pāśāya namaḥ pāśaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ पां पाशाय नमः पाशश्री पादुकां पूजयामि तर्पयामि नमः

paścime  (West)

S

40.

oṃ aṃ aṅkuśāya namaḥ aṅkuśaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ अं अङ्कुशाय नमः अङ्कुशश्री पादुकां पूजयामि तर्पयामि नमः

vāyuvye (North West)

SW

41.

oṃ gaṃ gadāya namaḥ gadaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ गं गदाय नमः गदश्री पादुकां पूजयामि तर्पयामि नमः

uttare  (North)

W

42.

oṃ triṃ triśūlāya namaḥ triśūlaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ त्रिं त्रिशूलाय नमः त्रिशूलश्री पादुकां पूजयामि तर्पयामि नमः

īśānye  (North East)

NW

43.

oṃ paṃ padmāya namaḥ padmaśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ पं पद्माय नमः पद्मश्री पादुकां पूजयामि तर्पयामि नमः

prācyeśānayormadhye  (Between East and North East)

Between NW and N.

44.

oṃ caṃ cakrāya namaḥ cakraśrī pādukāṃ pūjayāmi tarpayāmi namaḥ

ॐ चं चक्राय नमः चक्रश्री पादुकां पूजयामि तर्पयामि नमः

paścimanirṛtayormadhye – (Between West and South West)

Between SE and S.

 

offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala

bhaktyā samarpaye tubhyaṃ pañcamā varaṇārcanaṃ

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं पञ्चमा वरणार्चनं ॥

hold a flower for bali and utter the mantra:-

   pūjitā starpitāḥ santu

   पूजिता स्तर्पिताः सन्तु

  Offer dūpaṃ and prasādaṃ with the paṅcopacāra pūja. offer bali with a fruit.

bali mantra:-

oṃ gaṃ haṃ klauṃ glauṃ ucchiṣṭa gaṇeṣāya mahā yakṣāyāyāṃ baliḥ

ॐ गं हं क्लौं ग्लौं उच्छिष्ट गणेषाय महा यक्षायायां बलिः

Perform japa after eating a portion of the prasādaṃ.

This article is scripted by Shri. Krishna Vallapareddy. He can be contacted at  krishna@manblunder.com

Further Readings

Ucchista Ganapati - Navarna Mantra

Ucchista Ganapati Kavacham

Ucchista Ganapati Ashottaram

Ucchista Ganapati Sahasranamam

Ucchista Ganapati Shodasopachara Puja

Ucchista Ganapati - Dasakshara Mantra

Ucchista Ganapati - Dvadasakshara Mantra